SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः । खरतरगणे नवांगी-वृत्ति कृता-मभयदेवसीयां। वंशे क्रमादभूवन् , श्रीमजिनहंससीन्द्राः॥१॥ तेषां शिष्य वरिष्ठाः, समग्र-समयार्थ निष्ककषपाः । श्रीपुण्यसागर महो-पाध्याया जज्ञिरे विज्ञा॥२॥ तेषां शिष्यो विवृत्ति, वाचकवर-पराज-गणिरकरोत् । भावारिवारणांतिम, चरणनिबद्ध स्तवस्यैतां ॥३॥ प्रह करण दर्शनेन्दु (१६५९) प्रमितेन्दे चाश्विनासित दशम्यां। श्रीजेसलमेरुपुरे, श्रीमज्जिनचन्द्रगुरु राज्ये ॥४॥ अत्र यदुक्तमयुक्तं, मतिमांद्यादनुपयोगतश्चापि । तच्छोध्यं धीमद्भिः, प्रसादविशदाशयः ___ श्रीरस्तु । अग्न्यभ्रशून्ययुग-विक्रमवर्ष-राज्ये, शुभ्राचिने स्मरतिथौ कुजवासरे च । कोटापुरे विनयसागर साधुना हि, शिष्ट्योपकारि सुगुरोः प्रतिलेखितेयं ॥१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034777
Book TitleBhavarivaran padpurti Stotra Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherHindi Jainagam Prakashak Samiti
Publication Year1950
Total Pages55
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy