Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 27
________________ (१५) पतारो भूर्जन्मचरणं व्रतग्रहणं केवलं केवलशाने सिद्धिवासे सि. द्धिसौधे संवासोऽवस्थानं ततो द्वन्द्धे, ते तथा तेषां वासरवरादिनप्रवरास्ते संचारभूचरण केवलसिद्धिवास संवास-वासरवरा इह जगति । हे वीरदेव ! देवा वैमानिक-ज्योतिष्का असुरा-असुरकुमारा-उरगकुमारा-नागकुमारास्ततोद्वन्द्वे, ते तथा तेषां सहेलं सविलास यो भूमीचारो भगवजन्म स्थानादौ आगमनं स तेन देवासुरोरगकमारसहेलभूमीचारेण, ते-तव परममुत्कृष्टमुद्धवमुत्सव मावहंति-प्रापयन्ति । अनेन तव जन्मा. दिकल्याणकदिनेषु देषादय इहागत्य महोत्सवं विदधतीति क्षापितमिति भावः ॥ २०॥ हे वीर ! मेरुगिरिधीर ! वसुंधगलंकारामतारक्सुअरिमयोरुसाल । आरोहि मंगलमहीरुहकंदमिन्न, संसारचार जय जीव समूह बंधो! ॥२१ ।। हे वीरेत्यादि । हे वीर ! चरमजिन त्वं जय जयवान् भव इत्युक्ति युक्तिः । अथ सर्वाणि संशोधनांतानि विशेषणान्याह-हे मेरुगिरिधीर ! वसुंधराया भूमेरलंकाराम श्राभरणसमः तार-तारं रूप्यं वसु-वसुरत्नं-भूरिमयो-भुरिस्वर्ण रजत रत्न हेममय उरुर्विशालःसालः प्राकारोयस्य स तत्सबोधनं वसुंधरालंकाराभतारवसुभूरिमथोरुसाल। आरोहि समुच्छ्रा. यवत् अत्युन्नतिमत् यन्मंमलं तदेव महीरुहस्तस्य कंद इव कंदस्तत्संबोधनं प्रारोह मंगलमहीरुहकंद । अथवा आरोहि मंगल. महीरहेकंदो मेघस्दामंत्रणे। भिन्नोवस्तःसंसास्वारोभवका. रागारं भवाबा काबेन स ततः संबोधनं । जीवसमूहस्य बंधुरिक स्वसंबोषवं हे जीवसमूहबंधो-११ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55