Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
मीरपूरो-जलपूरः स तस्मिन् भवदुरुत्तर नीरपूरे, परं पारं देहि देहि, भूयो बहु असमंजसेन-लोक-धर्मविरुद्धचरणलक्षणेन. कदाचरणेन निरंतरं-सततं चरितुं प्रवर्तितुं शील यस्य स, तथा तस्य एवं विधस्य मम । अत्र पंचविंशती काव्येषु वसन्ततिलका छन्दः ॥२५॥ अविलयमकलंक सिद्धिसंपत्तिमूलं,
भवजलरयकूल केवलंधारिणोऽलम् । चरणकमलसेवा लालसं किंकरं ते ,
विमलमपरिहीणं, हे महावीर ! पाहि ॥ २६ ॥ अविलयेत्यादि । अवलयं-अक्षयं अकलंक-निर्दोष सिद्धि सम्पत्तिमूलं-मुक्तिसंपत्कारणं भव एव जलरयो नीरप्रवाहो भव. जलरयस्तस्य कूल मिव कूलं तत्तथा, संसारोदधितटभूतं ईदक्केवलज्ञान धारिणो बिभ्रतोऽलमत्यर्थ, ते-तव चरणकमलसेवालालसं पदकमलपर्युपास्ति परं किंकर-दासं मामिति गम्यते । हे महावीर ! वर्द्धमानप्रभो! पाहि-रक्ष । पुनः किंभूतं केवलं वि. मलं सर्वावरणमुक्त अपरिहीणं संपूर्ण ॥ २६ ॥ अत्र मालिनी
तरुणतरणि जीवाजीवावमासविसारणे,
सबलकरिणो मायाकुंजे दयाग्ससारणिम् । चरणरमणीलीलागारं महोदयसंगमे,
सरलसरणिं सेवे मूढो गिरं तव वीर हे ! ॥२७॥ तरुणेत्यादि । हे वीर ! अहं मूढस्तव गिरं वाणी सेवेमाधयामि इत्युक्ति योगः। अथ गीविशेषणान्याह-तरुणतरणि प्रचन्डसूर्य, के जीवा? एकेन्द्रियादयः अजीवाधर्मास्तिShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55