Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 16
________________ हे वीरेत्यादि । हे वीर ! वर्द्धमान स्वामिन् ते तव गुणधोरणी-गुणानां झानादीनां रूपसौभाग्यादीनां वा घोरणी-णिगुं णधोरणी शोभत इति शेषः । कथंभूता गुणधोरणी ? हीरोवन मणिः सुरसिन्धुर ऐरावणः सिद्धसिंधुगंगा तस्या डिंडीरपिंडः फेनपुंजः सिद्धसिंधुडिंडीरपिंडस्ततो द्वन्हे, हीरसुरसिंधुरसिद्ध सिंधु डिंडीरपिण्डास्ते इव धवला शुभ्रा या सा तथा ईदृशी गुणावली किमन्यत्राप्यस्तीत्यत आह-गोविन्दो-विष्णुरिरहसंभवोब्रह्मावामदेवः-शिवः एषां द्वन्द्वे, तेच ते देवलक्षणरहितत्वान् मायाविदेवाश्च । गोविन्द-वारिरुह संभव-वामदेव माया. विदेवास्तेषां निवहः समूहः स तथा तत्र सा गुणावली न नैवा•स्तीत्यर्थः। वा अथवा चेदस्ति तदा मलीमसा मलीनामषी श्यामे. त्यर्थः । इयता देवान्तरेषु दोषा एवोका भवंतीति. यतो दोषान् श्यामान गुणान् शुभ्रान् वर्णयेदिति, को विस्मयः ? ततो गुणाचिच्यात् प्रभुरेव सेव्य इत्यर्थः ॥ ३॥ निस्संगरंग ! तव संगममन्तरेण, चिन्तामणी सुरगवी करणिं चिरेण । नारायणं च मिहिरं च हरं महन्तो, विंदन्ति जंतु निवहा न हि सिद्धभावं ॥४॥ निस्संगेत्यादि । संगः स्वजनादि संबन्धो रंगो विषयादिषु रागः ततो द्वन्द्वे, संगरंगौ ताभ्यां निर्गतो निस्संगरंगस्तत् संबोधनं, हे निस्संगरंग! हे स्वामिन् तवसंगमं मिलनमन्तरेण विना जंतुनिवहाः प्राणिगणाः सिद्धमावं सिद्धत्वं सिद्धिमित्यर्थः । चिरेण चिरकालेनाऽपि न हि नैवविन्दति लभन्ते इति सम्बन्धः । किंभूतं संगम ? चिन्तामणी सुरगवीकरणि मनोवांच्छितसिद्धिदायकत्वात् सुरमणी कामधेनु सदृशं । किंकुर्वम्तो जंतुनिवहाः नारायणं-विष्णु-मिहिरं-सूर्ये च शदो समुShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55