Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 18
________________ ( ५ ) मरालवालो-हंस शिशुस्तं । धीमंदिरं बुद्धिसदनं सरसा या वाणीरमा - वाग्लक्ष्मीः सरखवाणिरमा तथा रसाल इव-रसाल इक्षुः सतं सरसवाणिरमारसालं । चित्ते बहामीति प्रायोजितमेव । वरसिद्धिरेव प्रधान मुक्तिरेव रसालः - सहकारस्तत्र कीर इब कीरः शुक्रस्तं, वरसिद्धिरबालकीरं । संसार एव दुरुत्तरत्वात् सागर संसारसागरस्तत्र पर पारप्रापणसाधर्म्यात्तरीकर गिन सदृशस्तं । चकारो विशेषणसमुच्चये, वीरं चरमजिनं ॥ ६ ॥ अथ विकारहेतुसद्भावेऽपि प्रभुचेतसो निश्चलवं काव्यत्रयेणा रम्भावभासि करिणीकरपीवरोरुसंरंभमुच्चकुचकुम्भभरेण मन्दम् । अंगं सरंग - परिरंभ - कलासु धीरं, मंजीरचारुचरणं सरसं वहन्ती ||७|| लीलाविलासपरिहासत रंगवेणी, रोलंब पुञ्ज कलकज्जल मञ्जुवेणी / छायावहा कुसुमवाणपुलिन्दपल्ली, भल्लीत्र विद्धबहुकामिकुरंगसंघा ॥८॥ पंकेरुहारुण कराकलकंठरामा वामाग्वा तरुणचित्तकरेणुरेवा । नारी विभासुर ! सुरासुरसुंदरी वा, नालं निरंतु मिह ते विमलाभिसन्धिम् ||९|| त्रिभिःकुलकं रम्मेत्यादि । लीलेत्यादि । पंकेत्यादि । हे विभासुर ! काम्स्या दीप्यमान देव! तव विमलाभिसन्धिं-निर्मळ चित्त Shree Sudharmaswami Gyanbhandar-Umara, Surat · www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55