Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 23
________________ (१०) कंचम्मूत वीरं ? उत्तंगमार:-प्रचण्डस्मरः सएव दुर्घर्षस्वभावत्वात् करी हस्ती तत्र केसरीव केसरीसिंहस्तं । ईदृशं वीरं नमामि ॥१३॥ चंदारु चारु सुर किन्नर सनिकायं, विच्छिन भीमभय कारण संपरायम् । निस्सीम केवलकला-कमला-सहायं, वीरं नमामि नव हेम समिद्धकायम् ॥१४॥ बन्दार इत्यादि । बन्दारयः सानन्दं प्रणमनपराचारवो रम्याः सुराणां देवानां किन्नराणां व्यन्तर-विशेषासां सनिकायाः संगत समूहा यस्य स तं, विच्छिन्नाः समूल मुन्मूलिता मीमभयकारणानि संपरायाः कषावा येनं स तथा तं, । संपराय शब्दः कपायवाची जैनागम प्रसिद्धो यशात् सूक्ष्मसंपरायं चारित्रं सक्षमसंपरायं गुणस्थानमागमे गीयते । अथवा मपास्त भीमभयहेतु संग्रामं निस्सीमा-अपरिमिता या केवलकक्षा केवलबान चातुरी सैव कमलालक्ष्मीः सा सहायो यस्य सत। एवं विघं वीरं वर्द्धमानजिनं नमामि नमस्यामि । नवहे. मबत् नव्यकांचनवत् समिद्धो दीप्तिमान कायो यस्य सतं ॥१४॥ आरामधाम गिरि मंदर कंदरासु, मायन्ति भूमिवलये गुणमंडलं ते । नारी नरा सुरवरा अमरा अमंद, संदेह रेणु हरणोरु समीर वीर ! ॥१५॥ मारामेत्यादि । हे वीर! नारी नरा सुरवरास्तथा अमरास्ते नव गुणमण्डलं गुणगणं गायन्तीत्युक्ति युक्तिः । कुत्र दिवाहमारामानन्दनादि वनानि घामानिमंचन विमानाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55