Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(६) गिरं सुदानगिरं अहो सुदानं २ इति रूपां वाचं भणंत उद्घोषयन्तो देवा वहंति प्रापयन्ति कुर्वन्तीत्यर्थः। क्की भवपारणदायिगेहेप्रथमादि पारणदातगृहे एकवचनं जात्यपेक्षया, तथा धाराचयं धारासमूहं वसुमयं द्रव्यमयं वसुधारावर्षणरूपमित्यर्थः । च शब्दः पुनरर्थे स चायोक्ष्यते सचेलचालं सचेलोत्क्षेपं यथा स्याचथा, मंदाराणि कल्पवृक्ष प्रसूनानि कुदानि प्रसिद्धानि तत एषां द्वन्द्वे, मन्दार कुन्दानि तैः कबरं मिश्रं मन्दारकुन्दकवरं कुसुमं च पंचवर्ण 'पुष्पमेकवचनं जात्यपेक्षया' किरंति विक्षि. पंति सर्वतो विस्तारयन्ति पुष्पवृष्टिं कुर्वन्तीत्यर्थः ॥ अत्र काव्ये भगवतः पारणदाय दानेन सद्मसु देवाः पंचदिव्यानि प्रकटयन्तीति निवेदितं ॥१२॥
उदंड चण्ड करणोरुतुरंगवारमुद्दाम तामस करेणु बलं च वीरम् । संमोह भूरमण भूरि बलं दलंत
मुत्तंगमारकार केसरिणं नमामि ॥१३॥ उइंडेत्यादि । अहं वीरं वर्द्धमानस्वामिनं नमामि नमः स्करोमीयुक्ति योजना। किंभूतं वीरं ? उहंडचंडानिदुर्जेयत्वाः दतिहढानि यानि करणानि-इन्द्रियाणि तान्येवातिचपलत्वादुरवो गरिष्ठास्तुरंग धारा अश्वसमूहा यत्र तत्तथा, उइंडचंडकरणोरुतुरंगवारं । तथा उहामंदुर्निवारं यत्तामसं पापपटलं नदेव परविशं स्थूलता हेतुत्वात् करेणु बलं हस्ति सामर्थ्य यस्य यत्र वा उत्तथा, उद्दामतामसकरेणु बलं । च समुच्चये, ईदृश संमोह भूरमण भूरिबलं दलतं सहरंतं संमोह पच सर्वकर्मसु दुर्जेयत्वादिना मुख्यत्वाद्रमणो राजा तस्य यद्धरि प्रचुरं बलं सैन्यं तत्प्रकृति समुदायरूपं तत्तथा, संमोहभूरमण भरिबलं।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55