Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(८) इत्यर्थः ॥१०॥
गम्भीरिमालयमहापरिमाणमंग, सम्बद्धभंगलहरीबहुभंगिचंगम् । नीगलयं नयमणीकुलसंकुलं वा,
देवागमं तव नरा विरला महन्ति ॥११॥ गंभीरिमेत्यादि । गंभीरिमा गांमीर्ये तस्य पालयो गंभीरिमालयो महत्परिमाण-प्रमाणं यस्य स महापरिमाणस्ततः कर्मधारयस्तं गंभीरिमालयमहापरिमाणं अथवा गंभीरिमाल येति भवगतः संबोधनं । तथा अंगेषु-आचारादिषु संबद्धाःप्रतिपादिता ये भंगा-भंगकास्त एव लहर्योऽतिगहनसंख्यस्वात् कल्लोलास्तासां बहुभंगयो-बहुविच्छित्तयोऽवान्तरमेदरूपास्ताभिश्चंगो-मनोहरस्तं । 'नीरालयं नयमणीकुलसंकुलं वा' अत्र पादान्तस्थो धा शब्द इवार्थे । स च नीरालय मित्यस्याग्रे योज्यस्ततश्च नीरालयं वा-समुद्रमिव । नगा एव चतुरपरिच्छेद्यत्वान्मणीकुलानि-रत्नसमूहास्तैः संकुलो-व्याप्तः स तथातं। हे देव! तवागम-द्वादशांगाख्यं प्रवचनं नरा-भव्यपुरुषाः विरलाः केचिदेवासन्नसिद्धिका महंति:द्रव्यतो भावतश्चाभ्यर्चयन्ति । अत्र भगवदागमः सागरोपम या वर्णितः सागरोs पिगांभीर्याश्रयो महाप्रमाणः कल्लोलरम्यो रत्नपूर्णश्च भवतीत्युपमालेषः ॥१९॥
मेरीरणं दिवि सुदायगिरं भणन्तो, देवा वहन्ति तव पारणदायिगेहे। घाराचयं वसुमयं च सचेलचालं,
मंदारकुन्दकबरं कुसुमं किरति ॥१२॥ मेरीत्यादि । मेरीरणे दुंदुभिनादं दिषि-गगने · सुदायShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55