________________
( ५ )
मरालवालो-हंस शिशुस्तं । धीमंदिरं बुद्धिसदनं सरसा या वाणीरमा - वाग्लक्ष्मीः सरखवाणिरमा तथा रसाल इव-रसाल इक्षुः सतं सरसवाणिरमारसालं । चित्ते बहामीति प्रायोजितमेव । वरसिद्धिरेव प्रधान मुक्तिरेव रसालः - सहकारस्तत्र कीर इब कीरः शुक्रस्तं, वरसिद्धिरबालकीरं । संसार एव दुरुत्तरत्वात् सागर संसारसागरस्तत्र पर पारप्रापणसाधर्म्यात्तरीकर गिन सदृशस्तं । चकारो विशेषणसमुच्चये, वीरं चरमजिनं ॥ ६ ॥ अथ विकारहेतुसद्भावेऽपि प्रभुचेतसो निश्चलवं काव्यत्रयेणा
रम्भावभासि करिणीकरपीवरोरुसंरंभमुच्चकुचकुम्भभरेण मन्दम् । अंगं सरंग - परिरंभ - कलासु धीरं, मंजीरचारुचरणं सरसं वहन्ती ||७|| लीलाविलासपरिहासत रंगवेणी,
रोलंब पुञ्ज कलकज्जल मञ्जुवेणी / छायावहा कुसुमवाणपुलिन्दपल्ली, भल्लीत्र विद्धबहुकामिकुरंगसंघा ॥८॥ पंकेरुहारुण कराकलकंठरामा
वामाग्वा तरुणचित्तकरेणुरेवा । नारी विभासुर ! सुरासुरसुंदरी वा,
नालं निरंतु मिह ते विमलाभिसन्धिम् ||९|| त्रिभिःकुलकं
रम्मेत्यादि । लीलेत्यादि । पंकेत्यादि । हे विभासुर ! काम्स्या दीप्यमान देव! तव विमलाभिसन्धिं-निर्मळ चित्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
·
www.umaragyanbhandar.com