________________
भाव, निहन्तुं अन्यथाकतं । नारी-मानुषी वा-अथवा सुरासुरसुन्दरी-देवासुररमणी नाऽलं न समर्थेति । तृतीयवृत्तस्थ द्वितीयार्द्ध वोक्ति युक्तिः। किंभूता नारी ? देवी वा ? अंगं - देई घरती-बिभ्रती। किंभृतं अंगं ? रम्भावभासी-कोमलत्वात् कदलीस्तम्भविभ्राजी करिणीकरपीवरो मांसलत्वात्-हस्तिनीशुण्डावत्पीनः । ततः कर्मधारयः। ईदृशः ऊरुसंरंभः-सच्ळ्याटोपो यत्र तत् । तथा उचकुचकुम्भभरेण-उन्नतस्तनकलशभारेण मन्न-मन्थरं सरंगा-सहर्षा याः। परिभकटा-मालिंगनकला अष्टविधा वात्स्यायनकोकशास्त्रप्रसिद्धास्तास्तासु सरंगपरिरं. भकलासु धीरं-निश्चलं वत्तं वा । मंजीरे-नूपुरे, ताभ्यां चारू मनोहरी चरणो यस्मिस्तत्, सरसं-शृंगारादिरसोपेतं, एतादृशं अंगं वहती ॥७॥ पुनर्नारीदेव्योर्विशेषणान्याह-लीला-क्रीडाविलासो-नेत्रचेष्टा परिहासो-नर्म, ततो द्वंद्वे, त एव तरंगा:-जनमनःक्षोभहेतुत्वात् कल्लोलास्तेषां वेणीव वेणी जलप्रवाहः सातथा। रोलंबपुञ्जो-भ्रमरोकर:-कलकजलंप्रधानाअनं ततो द्वंद्वे, रोलवपुञ्जकलकजले तद्वन्मंजू-रम्या वेणीकेशबन्धविशेषो यस्याः सा, वेणी सेतुपवाहयोः देवताडे केश बन्धे इति हैमानेकार्थे । छायावहा-शोभायुक्ता, कुसुमबाणःकामः स एव पुलिदो-मिल्लस्तस्य पल्लीव पल्ली, तदाश्रयभूतस्वात् कुसुमबाणपुलिंदपल्ली, पुलिदशब्दो भिल्लवाची औणादिकः ' कल्पलिपुलिकुरिकणिमणीभ्य इंदक्' इति हैमोणादौ। तथा भल्लोव-इन शब्दस्यतुल्पार्थवाचकत्वात् प्रहरणविशेषतुल्येत्यर्थः । कुत इत्याह-यतो विद्धबहुकामिकुरंगसंघा विद्धास्तोष्ण कटाक्षक्षेपेणांतर्भेदितो बहुकामिनश्चटुलस्वभावत्वात् कुरंगसंघो हरिणयूथं यया सा तथा ॥८॥ पंकेरुह-कमलं तहदरुणी-आरको करो-पाणी यस्याः सा तथा कलकंठररमाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com