Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 17
________________ नये हरं-महेश्वरं महंतः पूजयन्तः ॥४॥ भथैकवाक्योक्त्या काव्यद्वयेन प्रभुंस्तौति - छिन्नामयं परमसिद्धिपुरेवसन्तमुल्लासिवासरमणिं महसा हसंतम् । मायातमो निलयसंगममढदेवा , हंकारकंदलदली करणासिदंडं ॥५॥ देवं दया कमलकेलिमरालवालं, धीमन्दिरं सरसवाणि रमारसालम् । चित्तेवहामि वरसिद्धि-रसाल कीरं, संसारसागस्तरी करणिं च वीरम् ॥६॥ छिन्नेत्यादि । देवमित्यादि । अहं वीरं देवं चित्त वहामिध्यायामीत्यर्थः । इति क्रियाकारक सम्बन्धः । किंभूतं वीरं ? छिन्नामयं-निराकृतरोगं परममविनश्वरत्वादुत्कृष्टं यत्सिद्धिपुरं परमसिद्धिपुरं तत्र वसंतं-तिष्ठन्तं । उल्लासी चासौ वासरमणिश्वउल्लासिवासरमणि स्तं देदीप्यमान सूर्य महसा-तेजसा हसन्तं जयन्तमित्यर्थः। मायानिकृतिः तमः पापंतप्तो द्वन्द्वे, मायातमसी, अथवा मायैवतमोध्वान्तं मायातमस्तयोस्तस्य, वा निलय-आश्रयोमाया-तमोनिलयः स चासौ संगममूढदेवश्च संगमामिधमूढसुरो-मायातमोनिलयसंगममूढदेवस्तस्य योऽहंकारोऽहं प्रमुंक्षोभयिष्यामीति गर्वः स एव मनोभूमिजातत्वात् कंदलं नवोत्थितो वनस्पत्यवयवस्तस्य दलीकरां-छेदनं तत्राऽसिदड इवाऽसिदएडः खङ्गपात इत्यर्थस्तं ॥५॥ तथा देवं दीव्यति कीडति परमानन्दपदे इति देवस्तं, दयैष कमलं पगं तत्र या केलिः क्रीडा तया मालमत इस Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55