Book Title: Bhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Author(s): Veershekharsuri
Publisher: Adinath Marudeva Veeramata Amrut Jain Pedhi

View full book text
Previous | Next

Page 11
________________ ભતામર સહાયન્ત્ર पूजन શ્રી ★ क्षयोपधसङ्काशः प्रोत्स्फुलिङ्गो - दवानलः । निजिघानिव विश्वस्य भवन्नाम्ना प्रशाम्यति ॥ ३६ ॥ लोहिताक्षोऽसितः क्रोधी, आपतन्नुत्कणोऽप्यहिः । नोपद्रवायघटते, त्वद् ध्यानामृतचेतसाम् ॥३७॥ अनीकं वलिनां राज्ञां हस्त्यश्वरथदारुणम् । ब्रघ्नरश्मेरिव ध्वान्तं यातित्वद्भजनात् भिदम् ॥ ३८॥ विधिः कुन्तदारित - नागासृग् - वर्षाव्याकुल सैनिके । जयन्त्यरिगणं युद्धे, त्वत्सेवासुखिनो जनाः ॥३९॥ roat क्षुभितयादस्के, ज्वलदुलवणवाडवे । रङ्गतरङ्गगृङ्गस्था तरति त्वज्जुषां तरीः ॥४०॥ रोगभारभुजः शोच्या - स्त्यजन्तोऽपि जिजीविषाम् । भवत्प्रभावाज्जायन्ते नराः कन्दर्परुपिणः ॥४१॥ आपदकण्ठमानद्धाः शृङ्खला निगडादिभिः । त्वन्मन्त्रं सुजपन्तः स्युर्भव्यास्त्रुटित - वन्धनाः ॥ ४२ ॥ करि-सिंहाग्नि-सर्पाजि-वारिधि-व्याधि-बन्धजम् । न भयं तस्य यस्तेऽमु-मधीते स्तवमुच्चकैः ॥ ४३ ॥ सद्वर्ण - कुसुमां स्तोत्र - खजं ते गुणगुम्फिताम् । कण्ठपीठे निघत्ते य स्त्रिरत्न श्रीरुपैतितम् ॥४४॥ इति “भक्तामर " च्छाया -मादाय हृदयप्रियाम् । नाभिराजाङ्गजः स्वीय-धर्माय मयका स्तुतः ॥४५॥ asa-fagrariqrena adang24: 11 (20 sàis œÃa Sau zað ÂÀ ) ( wsa faslían) अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्वसिद्धिस्थिताः, आचार्या जिनशासनान्नतिकराः, पूज्या उपाध्यायकाः । श्री सिद्धान्त सुपाठका मुनिवरा, रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 322