Book Title: Bhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Author(s): Veershekharsuri
Publisher: Adinath Marudeva Veeramata Amrut Jain Pedhi

View full book text
Previous | Next

Page 9
________________ મહાયત્ર *********** श्री दुर्घटं किमु जायन्ते, यदि त्वमिव तावकाः । भृत्य वा स्वसमं भूत्या, यो न निर्माति तेन किम् ? ॥१०॥ * माम त्वां परं दृश्यमालोक्य, चक्षुर्नान्यत्र रज्यते । क्षीरसिन्धुपयः पीत्वा, क्षाराब्भ्यम्बु क ईहते ॥११॥ views* कारितोऽसि ललामात्मा, जगतां येन कर्मणा। तावन्त एव तस्यांशा-स्त्वत्तुलाऽन्यत्र नास्ति यत् ॥१२॥ Al: क ते वक्त्रं निरुपम, नाकिनागेन्द्रकामितम् । कलकिमण्डलं क्वेन्दो-र्य बताहनि निष्पभम् ॥१३॥ विशुद्धविभवाः स्वामिन् ! भुवनं लययन्ति ते । संश्रिता ये त्रिलोकीशं, तेषां विघ्नाय को भवेत् ॥१४॥ विकारमार्ग नीतोऽसि, नामरी भिरपि प्रभुः। जिताद्रिः शक्यते जेतुं, न मेरुं प्रलयानिलः ॥१५॥ * निधूमवर्तिनिस्तैलः सर्वभावावभासकः । अगम्यो मरुतां त्रात - र्दीपोऽसि त्वमिहापरः ॥१६॥ * नास्तमेषि न वश्योऽसि, तमसोऽधैर्न रुध्यसे । सूर्यादित्यतिशेषे त्वं, लोकालोकप्रकाशकः ॥१७॥ * मोहान्धकारसंहतो-ऽनन्तोद्द्योतकलोदयः। गोचरो नागु-मेघानां त्वमपूर्वोऽसे चन्द्रमाः ॥१८॥ * त्वयाऽवतमसे ध्वस्ते, कि कार्य पुष्पदन्तयोः ? । निष्पत्तिर्यदि शालीनां स्वयं वारिधरैरलम् ॥१९॥ * त्वयि ज्ञानं यथा व्याप्तं नैवं हरि हरादिषु । यथा तेजोस्ति रत्नेषु नो काचशकले तथा ॥२०॥ * मन्ये शिवादयः श्रेष्ठा, येर्दृष्टैस्त्वं विनिश्चितः। त्वयेक्षितेन किं येन नान्यो हरति मे मनः ॥२१॥ * त्वां सुतं मरुदेौव, माता प्रसुषुवे प्रभो ! प्राच्येव जनयत्यक, तारास्तु सकला दिशः ॥२२॥ * *****

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 322