Book Title: Bhaktamar Kalyanmandir Mahayantra Poojan Vidhi Author(s): Veershekharsuri Publisher: Adinath Marudeva Veeramata Amrut Jain Pedhi View full book textPage 7
________________ આ ભક્તામર માયન્ત્ર पुन વિધિઃ *** पूर्णानन्दमयं महोदयमयं कैवल्यचिद्दृग्मयं रूपातीतमयं स्वरूपरमणं स्वाभाविकी श्रीमयं । ज्ञानाद्योतमयं कृपारसमयं स्याद्वादविद्यालयं, श्री सिद्धाचल - तीर्थराजमनिशं वन्देहमादीश्वरम् ॥ (१) श्री मन'त सिद्धक्षेत्र - शाश्वत शत्रुंजय महातीर्थाधिराज स्तोत्रम् । धरणेन्द्र मुखानागाः पातालस्थानवासिनः । सेवंते यं सदा तीर्थराजं तस्मै नमो नमः ॥ १ ॥ चमरेन्द्र वलींद्राद्याः सर्वे भुवनवासिनः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥२॥ किन्नरकि पुरुषाद्याः किन्नराणां च वासवाः सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥३॥ राक्षसानामधीशाश्च यक्षेशाः सपरिच्छदाः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥४॥ ज्योतिषां वासवौ चन्द्र सूर्यावन्येपि खेचराः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥५॥ अणपन्नी पणपन्नीमुख्या व्यंतरनायकाः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥६॥ मनुष्यलोकसंस्थानां वासुदेवाश्च चक्रिणः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥७॥ इन्द्रोपेन्द्रादयोप्येते सिद्ध - विद्याधराधिपाः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥८॥ ग्रैवेयकानुत्तरस्था - मनसां त्रिदिवौकसाः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥९॥ एवं त्रैलोकस्य संस्थानाः एते नर सुरासुराः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥ १० ॥ - - **** ॥४॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 322