Book Title: Bhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Author(s): Veershekharsuri
Publisher: Adinath Marudeva Veeramata Amrut Jain Pedhi
View full book text ________________
का
******
મહાયત્ર
**
* आदित्यवर्ण वितमः-पुमांसं त्वां विदुः परम् । त्वामेव लब्ध्वा सिध्यन्ति न सिद्धिनिगमान्तरे ॥२३॥ * ॥७॥ भताभ२ * समस्तवस्तुस्तोमज्ञ-मसङ्ख्यां शमकर्तुकम् । तद् भावाव्ययितं सन्तं, त्वामाहुर्मुनयो जिनम् ॥२४॥ MP बुद्धोऽसि वोधतोऽशेष-शङ्करत्वाच शङ्करः । ध्याता तीर्थंकरत्वात् त्वं, व्यक्तेस्त्वं पुरुषोत्तमः ॥२५॥ विधिः * नमस्ते दुःखकक्षाग्ने ! नमस्ते भूमिभूषणः ! नमस्ते परमेष्ठ्यात्मन् ! नमस्ते पापमोचन ! ॥२६॥
स्थानान्तरमविन्दन्तो ! विश्वे त्वामागता गुणाः। आश्रयानन्त्यदृप्त स्त्वं, दोषैः स्वप्नेऽपि नादृतः ॥२७॥ अशोकं समयारूप-मुद्दीप्ति तव भासते । घनाघनघटापार्श्व यथा विम्बं विवस्वतः ॥२८॥ मणिसिंहासने देहः स्वर्णवर्णी विभाति ते । उदयाचलमूर्नीव विमानं भासुरं रवेः ॥२९॥ वपुर्विभ्राजते गौरं, चलचामरचारू ते । प्रोद्गच्छज्झरधारेव, तटी काञ्चनभूभृतः ॥३०॥ मुक्ताजालततश्रीकं, तापघ्नं शशिसुन्दरम् । छत्रत्रयं ध्वनयति, रैलोक्येश्वरतां तव ॥३१॥ स्मेराभिनवहेमाज-कान्त्यच्छ नखरोचिषोः । न्यासे त्वत्पदयोर्देवा, न्यस्यन्ति नलिनीवनम् ॥३२॥ इत्थं यथोपकारात्मा, त्वं श्रीमान् न तथापरः। तरणेर्यादृशं भाग्यं ग्रहाणां नैव तादृशम् ॥३३॥
दानसौरभमत्तालि-झङ्कार-रवकोपितम् । आयान्तमपि वीक्ष्येभं त्वदीयो न हि शङ्कते ॥३४॥ * करजैभिन्नमातङ्ग-कुम्भमुक्तावहन्नपि । नाकामति भवदासं केशरी कीलितक्रमः ॥३५॥
******
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 322