Book Title: Bhaktamar Kalyanmandir Mahayantra Poojan Vidhi Author(s): Veershekharsuri Publisher: Adinath Marudeva Veeramata Amrut Jain Pedhi View full book textPage 5
________________ શ્રી શકતામર સાયન્સ પુજન बृিषঃ ******* त्रैलोक्यमहिताय अत्रपीठे तिष्ठ तिष्ठ खाहा ” શ્રી આદીશ્વરસ્વાત્રિના અભાવમાં શ્રી આદીશ્વરસ્વામિની सपना मा भथी हवी..... “ॐ नमोऽर्हद्भ्यस्तीर्थकरेभ्यो जिनेभ्यो ऽनाद्यनन्तेभ्यः समबलेभ्यः समश्रुतेभ्यः समप्रभावेभ्यः समकेवलेभ्यः समतत्त्वोपदेशेभ्यः समपूजितेभ्यः समकल्पनेभ्यः समस्त तीर्थकराणां पञ्चदशकर्मभूमिभवस्तीर्थकरो यो यत्राराध्यते सोऽत्र प्रतिमायां सन्निहितोऽस्तु " ગુરૂ પાસે પણ વાસક્ષેપ કરાવવા. દીપક સ્થાપના :– સૌભાગ્યવતી પાસે દીપકમાં ઘી પૂરાવવાના મન્ત્ર – - ( नमोऽर्हत्) “ॐ घृतमायुर्वृद्धिकरं भवति परं जैनदृष्टि सम्पर्कात् तत्संयुतः प्रदीपः पातु सदा भावदुःखेभ्यः स्वाहा ॥” हीप प्रगटाववानो भत्र :- “ॐ अहं पञ्चज्ञानमहाज्योतिर्मयाय ध्वान्तघातिने द्योतनाय प्रतिमाया दीपो भूयात्सदाऽर्हतः ॥” गुइ पासे वासक्षेप ४शवबानो मन्त्र :- “ ॐ अग्नयो अग्निकाया एकेन्द्रियाः जीवाः निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निष्पापाः सन्तु सद्गतयः सन्तु नमे संघटनहिंसार्हदर्चने स्वाहा ।” गोजी स्थापना :- गोजी धोई घूथी मध्ये सरनो साथीओ। हरी नाडाछडी गांधी सस्थी का मंत्र ગાળી ઉપર લખવા – “ॐ ह्री श्री सर्वोपद्रान्नाशय नाशय स्वाहा " ३पानालु भूतां भन्त्र :( नमोऽर्हत् ).... “ॐ ह्रीँ श्री नानारत्नौघयुतं सुगन्धि - पुष्पाधिवासितं नीरम् पतताद्विचित्रवर्णं मन्त्राढ्य' स्थापना बिम्बे स्वाहा” गोणी स्थापन मन्त्र :- "ॐ ह्रीँ : 8 8 स्वाहा' 22 ગાયના ચ ॥२॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 322