SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ આ ભક્તામર માયન્ત્ર पुन વિધિઃ *** पूर्णानन्दमयं महोदयमयं कैवल्यचिद्दृग्मयं रूपातीतमयं स्वरूपरमणं स्वाभाविकी श्रीमयं । ज्ञानाद्योतमयं कृपारसमयं स्याद्वादविद्यालयं, श्री सिद्धाचल - तीर्थराजमनिशं वन्देहमादीश्वरम् ॥ (१) श्री मन'त सिद्धक्षेत्र - शाश्वत शत्रुंजय महातीर्थाधिराज स्तोत्रम् । धरणेन्द्र मुखानागाः पातालस्थानवासिनः । सेवंते यं सदा तीर्थराजं तस्मै नमो नमः ॥ १ ॥ चमरेन्द्र वलींद्राद्याः सर्वे भुवनवासिनः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥२॥ किन्नरकि पुरुषाद्याः किन्नराणां च वासवाः सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥३॥ राक्षसानामधीशाश्च यक्षेशाः सपरिच्छदाः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥४॥ ज्योतिषां वासवौ चन्द्र सूर्यावन्येपि खेचराः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥५॥ अणपन्नी पणपन्नीमुख्या व्यंतरनायकाः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥६॥ मनुष्यलोकसंस्थानां वासुदेवाश्च चक्रिणः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥७॥ इन्द्रोपेन्द्रादयोप्येते सिद्ध - विद्याधराधिपाः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥८॥ ग्रैवेयकानुत्तरस्था - मनसां त्रिदिवौकसाः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥९॥ एवं त्रैलोकस्य संस्थानाः एते नर सुरासुराः । सेवन्ते यं सदा तीर्थराजं तस्मै नमो नमः ॥ १० ॥ - - **** ॥४॥
SR No.600292
Book TitleBhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Original Sutra AuthorN/A
AuthorVeershekharsuri
PublisherAdinath Marudeva Veeramata Amrut Jain Pedhi
Publication Year
Total Pages322
LanguageGujarati
ClassificationManuscript, Ritual, & Vidhi
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy