________________
મહાયત્ર
* अनंतमक्षयं नित्यमनंतफलदायकं । अनादिकालजं यच्च तीर्थ तस्मै नमो नमः ॥११॥ ॥५॥ ABHIAR* सिद्धास्तीर्थकृतोऽनता यत्र सेत्स्यति चापरे । मुक्तेलीलागृहं यच्च तीथं तस्मै नमो नमः ॥१२॥ * * इमां स्तुति पुडरीकगिरेयः पठति सदा, स्थानस्थोपि स यात्रायाः लभतेफलमुत्तमम् ॥१३॥
(२) श्री रत्नमुनिसन्दृब्धं - भक्तामरच्छाया स्तोत्रम् । (अनुष्टुप्) यीन मोल नम्रदेवशिरोरत्न - भासकं जिनपत्कजम् । प्रणम्याखिलपापघ्नं संसारजलतारणम् ॥१॥ सर्वशास्त्रपरिज्ञानात् संस्तुतो यः सुरेश्वरैः । उदाररुचिरस्तोत्रैः स्तोष्ये तं प्रथमं प्रभुम् ॥२॥ * प्रभो! बुद्ध्या विनाऽपि त्वां स्तुवानोऽस्मि गतत्रपः । वारिकुण्डस्थितं चन्द्रं बालः किं नहि लिप्सति॥३॥ धिषणोऽपि गुणाम्भोधे ! गुणांस्ते ख्यातुमक्षमः । दुर्वायूद्धृत-यादस्कः सागरः केन तीर्यते ? ॥४॥ तथापि सोऽहं त्वद्भक्ते-स्तवास्मि स्तवसोद्यमः। निर्विवेकोऽर्भकान् पातुं, मृगो नाभ्येति किं हरिम् ॥५॥ समुखत्वं भवत्पाद - प्रसादादेव भाति मे । प्राप्ताम्र-कलिकाखादः, कलं कूजति कोकिलः ॥६॥ त्वत्स्तुत्यानादिजं पापं, पाणिनां क्षीयते क्षणात् । मार्तण्डकिरणस्पृष्टं, नाशं याति निशातमः ॥७॥ इति मत्वाऽऽरभे स्तोत्रं, तव विद्वन्मनोहरम् । अरविन्देषूदबिन्दु - मौक्तिकद्युतिमश्नुते ॥८॥ * आस्तां स्तवस्ते निदोर्षस्त्वद्वार्तापि शिवकरी । प्रभापि कुरुते भानोविकचान्यम्बुजानि यत् ॥९॥ *
*******************
****
*******
*