Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्फुरणास प्रधानादेवे निसांख्याः॥नदेन निराकुर्वन्नाह ॥ सर्वजगदिदं नामरूपात्मकमज्ञानप्रभवमज्ञानात्पूर्वोक्त सखरूपा विधअनएवैत द्विरोधिना ज्ञानेन स्वखरूप स्फुरणेननमइव प्रकाशेन प्रविलीयते सर्वमित्य र्थः ॥ को वैक र्णयमाह । विविधानानाप्रकारः संकल्प इदं करिष्यामीत्या करणपरिणामः कृत कारणानुकूलव्यापारवान् शेषं पूर्वोक्तं ॥ १४॥ अथेोपादानं किमस्ती यस्य निर्णय माह॥ एतयोरज्ञान संकल्प येोर्यदुपा संकल्पो विविधः कुनीविचारः सोयमीदृशः॥१४॥एल मोर्यदुपादान मे कं सूक्ष्म सदस्य ये॥ यथैनमहूरा दीनां विचारः सोयमीदृशः ॥१५॥ 'दानं स्थितिनाशाय कारणं ननु सत्कालत्र या बाध्यं वनान्यदित्यर्थः । अतए वाधिष्टान ज्ञान निनस ज्ञान कार्यत्वेन मिथ्याभूतम पिजगद्यावत ज्ञानोदयं रज्जुसर्पादिवत्संसार भयव्यवहारसमं भवेदि प्रतिभावः ब्रह्मणः सर्वे हेतुः अव्ययमपश्यरहितं ॥ अनेनैतत्पूर्वी या अभिजनमा पिच विकाश निरस्ता षड्भाव विकार राहि त्यहेतुः॥ एकं सजातीयादिभेदशून्यं ॥ तद्धिक यतेतत्राह ॥ मनोवा गादींद्रिया गोचरंजोतिक्रिया दिन रत्तिनिमित्तशून्यतादित्यर्थः । अत्र दृष्टांत माह ॥ यथैव मद्वरादीनामुपादानं तथैवेत्यर्थः ॥ एवंप्रकारेण कार्यकार ||णभेदो नाममात्रमिति सूचितं ॥ १५ ॥ ननु यद्यपिकार्यकारणभेदोवा चारं भणमात्रस्तथापिजीव ब्रह्मणोर्भेदोवा For Private and Personal Use Only स्तवः स्यादित्याशंक्याह

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58