Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्येतद्ब्रह्मात्मसाक्षात्कारा चिज्जड ग्रंथिभेदात्संचितक्रियमाणप्रारब्धाख्यं त्रिविधकर्मक्षयां तं परमपुरुषार्थ ज्ञानि बोधार्थ श्रुतिर्वतीतिभावः ॥ ९८ ॥ उक्तवै परी से बाधकमाह । उच्यतइति ॥ एतत्प्रारब्धमज्ञैः श्रुनितात्प यानभिज्ञैः बला विवेकसामर्थ्याचे दुच्यते यथार्थ प्रतिपाद्यते ॥ चकारान्न नश्यतीति तदा नर्थद्वयागमो दोषद्वय प्राि त्रा निर्मोक्षप्रसंगएको दोषः द्वितीयस्तु ज्ञान संप्रदायो के दकइति॥ न केवल दोषद्वयं एतया तिरपितु वेदांतमत हानं द्वैत या यार्थ्यादित्यर्थः॥ तर्हि किंप्रतिपत्तव्यमित्यत आह ॥ यतइति ॥ यतो यस्याः सकाशा बहुसंतनिषेधार्थ श्रत्यागतं च यत्स्फुटं ॥ १८ ॥ उच्यतेज्ञैर्बलाच्चै तत्तदानर्थद्वयागमः ॥ वेदांतमत हानंचयतो ज्ञानमितिश्रुतिः ॥ ९९ ॥ ज्ज्ञानं भवतीति तादृशी सेत्यर्थः ॥ श्रुतिग्रह्मेति शेषः ॥साश्रुनिस्तु॥त मेव धीरो विज्ञाय प्रज्ञां कुर्वी ब्राह्मणः ॥ नान् ध्या याहूहूनू शब्दान् वा चोविग्लायनं हितत् इत्यादि॥ एतद्भि प्रायः कइ वेल्लिख्यते धीरोविवेकी ब्राह्मणो ब्रह्मभवितमि कुस्तमेव वेदांत प्रसिद्ध मात्मानविज्ञायादेोपरोक्ष तोशालानंतरंप्रज्ञामपरोक्षानुभवपर्यंत वेदांत वाक्य विचारक व तबहून कर्मोपासनाप्रतिपादकान शब्दान्। वाक्य संदर्भानू नानुध्यायान्न चिंतयेत् ॥ तर्हितान् ब्रूयाकिंने त्साहवा चावि ग्लापनं ग्लानिं करोतिद्वैत शास्त्रपाठ For Private and Personal Use Only नहीतिसर्वानुभवसिद्धमित्यलं पल्लवितेन ॥९॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58