Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तत्रब्रह्मतिस्तोतुमितरांवर्तिनिंदति स्पष्टतामेवर्तिस्तोति॥३॥३॥स्तस्यलेहेतुमाहासुगमगाताने विशब्दवादिनोनिंदतिाकशलाइतिायतरवंतस्मात्॥३॥यथाब्रह्मायालयासनकायाायथासनकायास्त थाशकाद्याइतिसंप्रदायादर्शितः॥रतेनब्रह्मादिस्यलादतिश्रेष्टोयसमाधिपर्यतीराजयोगःसर्वदामुमशुभिः येहिरत्तिविहायनांब्रह्माख्या पावनीपरातेतस्थैवजीवनिपभुमिश्नसमानराः॥३णायेहितिविजा नतिजालापिवई यतियतिवैसत्सरुषाधन्यावयास्तेभवनत्रये॥शायपातिःसमारहापरिपक्का चसापनातेसहातांपाशानेतरेब्रह्मवादिनः॥३शकशलाब्रह्मवा गारत्तिहीनाःसुरागिणः॥ते प्यज्ञानतमानूनंपनरायांतियांतिच॥३३॥निमिषाई नतिष्ठतिरर्तिब्रह्ममयींविनायथातितिब्रह्मा यासनकायोःशकादयः॥३४॥कार्यकारणतायाताकारणेनहिकार्यता॥ वनीयतिधनित॥३४ातदेवंस्था निमतसागयोगमभिधायपूर्वोफ्क्रांतसारख्यापरपर्यायवेदात विचारमपसंहरतिकार्यस्यादिभि:पंचभिःश्लोकैः कार्यघटपटादिरूपेविकारेकारणतामृतंलादिरूपासर्वविकाराधिष्ठानताआयाता_गताकारणेतुकार्यतानही तिप्रसिद्धंगततःकारणाकार्याभावेकारणलंनश्सेताननुकथंकारणेकार्याभावत्सतआह॥विचारतइति । शब्द For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58