Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुः अजरोहममरो हंप्राज्ञो हंप्रत्यगात्मबोधो हं! परमानंदमयोहं परम शिवोहं भवामिपरिपूर्णः ॥ १॥ अथज्ञा निमहिमा टी. २६ संग्रहश्लोकेन लिख्यते ॥ तीर्थेति॥तीर्थे अथवाश्वपचगृहे चांडाल वेश्मनि नष्टस्मृतेर पिरस्परपा ही नोपि देहंस जनू ज्ञानसमकालमुक्तः ज्ञानेनएतत्समकालएवमुक्तः अपगतशोकः विशेषेण अवगतः सन् कैवल्यं मा समाति प्राप्नोति ॥४४॥ रथ्यात रे ति॥रथ्यांतरे पण्य मार्गे मूत्रपुरीषमध्ये मूत्रमल यतभूमैौ ॥ चांडाल वेश्म निअंत्यजगृहेअ तीर्थेथवावपचगृहे वा नष्ट स्मृतिर्वा परित्यजन्दे हैं। ज्ञान फलकालसमये कैवल्यंयातिविगतशोकः ॥४४॥ रथ्यांतरे मूत्रपुरीषमध्ये चांडाल वेश्मन्यथ वा श्मशाने ॥ कृतप्रय लोह्य कृत्यत्रो देहावसा नेलभतेच मो॥४५॥ अतिवादी तिक्षेत नावमन्येत किं चिनानि चैव देहमा श्रित्य वैरंकु याञ्चकेनचि ॥४६॥ न कुर्यान्नवदेत्कििं त्साध्वसाधुषु ॥ थवाश्मशाने सुखंवर्ततेतत् श्मशानंतंत्र कृत प्रयत्न अरुद्रप्रयत्नः प्रयत्न ही नो पिदेहावसाने देहस्य अवसाने अंते मो सलभते प्राप्नोति ॥४५॥ अतिवादे ति॥अतिवादान अतिक्र मान तितिक्षेत स हेतु किं चनकि म पिन अवमन्येत एनं देह आश्रित्य केनचित् वैरंन कुर्यात्॥४६॥ नकुर्येति ॥ रामः किंचित्साधुषुप्रियं असाधुषु अप्रियं न कुर्यात् न वदेत् नध्यायेत् आत्मारामः सुखं यस्य स मुनिः अनयानुयाज २६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58