Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अन्न दश्यघटपटादिकमदृश्यतामाधिष्ठानचिद्रपुतांनीबाहीतिविद्वत्यसिद्धीब्रह्मायाकारेणकल्पितपरिछिन्ना टी. २५ नामादिनिवत्तारहदाकारेणापरिकिन्नरूपणेत्यर्थः॥चिंतयेताततःकिमतभाह।चिद्रसपूर्णयास्फुरत्सुख पूर्णयाधिया निस्ससुखेविदास्तिष्ठेदिति॥४२॥इदानीमुक्तंखाभिमतयोगमुपसंहरति॥ किंचित्खसंपकादम्या मला:रागादयोयेषाहठयोगेनपातंज लोकेनप्रसिडेनाष्टांगयोगेनसंयतोयंवेदीतोक्तोयोगइतिशेषसष्टे रसंहारश्यतांनीलाब्रह्माकारेणचिंतयेताविहानिस्ससुखेतिष्टेडियाविद्रसपूर्ण या॥४२॥ एभिरंग:समायुक्तोराजयोगउदाहतः॥किंचित्पककलायाणांहठयोगेनसंयतः॥४॥परिपकं मनोयेषाकवलायचसिद्धिदः॥गुरुदैवतभक्तानासर्वेषासुलभाजवात्॥४४॥ अवकषां योग्यस्याकांक्षायासर्वग्रंथार्थमुपसंहरमाहापरिपक्कमिनिायेषांमनःपरिपकंपकमलंगगादिरहितमि तियावतातेषामित्सध्याहारः तेषांजितारिषगाणापुरुषधरंपराणाकेवलंपातंजल्यभिमतयोगनिरपे साअर्यवेदांताभिमतयोगःसिद्धिदः॥प्रत्यगोभिन्नब्रह्मापरोक्षज्ञानहागखखरूपावस्थानलक्षणमुक्ति|| रामः प्रदःचकारोवधारणानान्येषामपरिपकमनसा मित्यर्थःनिनपरिपकमनखतिदुर्लभाइसाकांक्षायामस्या २५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58