Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie अनु.| यथायंदृष्टांतस्तथाकाशदिकारणतास्तिस्यादिसत्तादिरूपव्यवहारहेतुःसत्यज्ञानादिरूपब्रह्मणःकारणता, टी. २४ आयाताअनुगताब्रह्माणितुआकाशदिकार्यतानहीतिमतःपरमार्थतःआकाशायुभावब्रह्मणःकारणतापिन हातिदाष्टीतिकोर्थः॥३५॥ ततःकिमताहअतिअयानंतरंकारणखनिरत्तीयप्रसिद्ध शाईमनोवा कारणवंततोनश्येत्कार्याभावेविचारतः॥३५॥अथ शुद्धभवेदसयदेवाचामगोचरंगद्रष्टव्यं मृहटेनेवहशतेनपुन:पुनः॥३६॥अनेनैवप्रकारेणरत्तिर्ब्रह्मात्मिकाभवेत्॥उदेतिवद्धचि त्तानोंरतिज्ञानंततःपरं॥३॥कारणत्यतिरेकेणपमानादोविलोकयेत्॥अन्वेयेनपनस्ताडि कार्यनित्यपश्यति॥३॥कार्यहिकारणपश्यत्पश्चाकार्यविसर्जयेत्॥कारणवंततोगच्छेद वाशष्टभवन्मुनिः॥३॥ चामगोचरंवस्तुतद्भवेताननःक्षणिकलेनैकदाविचारितेपिपनरन्यथे। भातीत्यतआह॥दृष्टव्यमिति॥३६॥ न केवलमयविचारोज्ञानसाधनमेवापितध्यानसाधनमपीत्याहा अनेने तिस्पष्टं॥३॥तमेव विचारंविशदयतिहाभ्याकारणमितिआदीप्रथमकारणत्यतिरेकेणकार्यविरहेणवि| रामः चारयेत्ायनरतत्कारणमन्न येनानतत्याकार्यतिनित्यं प्रपश्यतीतिायहादीकार्यकारणमेव विचारयेत् ।। २४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58