SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तत्रब्रह्मतिस्तोतुमितरांवर्तिनिंदति स्पष्टतामेवर्तिस्तोति॥३॥३॥स्तस्यलेहेतुमाहासुगमगाताने विशब्दवादिनोनिंदतिाकशलाइतिायतरवंतस्मात्॥३॥यथाब्रह्मायालयासनकायाायथासनकायास्त थाशकाद्याइतिसंप्रदायादर्शितः॥रतेनब्रह्मादिस्यलादतिश्रेष्टोयसमाधिपर्यतीराजयोगःसर्वदामुमशुभिः येहिरत्तिविहायनांब्रह्माख्या पावनीपरातेतस्थैवजीवनिपभुमिश्नसमानराः॥३णायेहितिविजा नतिजालापिवई यतियतिवैसत्सरुषाधन्यावयास्तेभवनत्रये॥शायपातिःसमारहापरिपक्का चसापनातेसहातांपाशानेतरेब्रह्मवादिनः॥३शकशलाब्रह्मवा गारत्तिहीनाःसुरागिणः॥ते प्यज्ञानतमानूनंपनरायांतियांतिच॥३३॥निमिषाई नतिष्ठतिरर्तिब्रह्ममयींविनायथातितिब्रह्मा यासनकायोःशकादयः॥३४॥कार्यकारणतायाताकारणेनहिकार्यता॥ वनीयतिधनित॥३४ातदेवंस्था निमतसागयोगमभिधायपूर्वोफ्क्रांतसारख्यापरपर्यायवेदात विचारमपसंहरतिकार्यस्यादिभि:पंचभिःश्लोकैः कार्यघटपटादिरूपेविकारेकारणतामृतंलादिरूपासर्वविकाराधिष्ठानताआयाता_गताकारणेतुकार्यतानही तिप्रसिद्धंगततःकारणाकार्याभावेकारणलंनश्सेताननुकथंकारणेकार्याभावत्सतआह॥विचारतइति । शब्द For Private and Personal Use Only
SR No.020067
Book TitleAparokshanubhuti Satik
Original Sutra AuthorN/A
Author
PublisherJain Bhaskar Mudranalay
Publication Year
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy