Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सोक्तलक्षणाधारणापरोलशामताऽन्यातुपातंजलाभिमताप्राणायामादिवदपरेतिभावः॥चएवेत्सव्ययस्य विदीतविदनुभवप्रसिडियोतयति॥२२॥आत्मध्यानलक्षयतिब्रह्मैवेतिासहत्यांस तीप्रमाणातवा पायोग्यावृत्तिस्तयारुलायानिरालंबतादेहाद्यनसंधानरहित्यातयास्थितिरवस्थानमित्यर्थः॥शेषसाशा |अथास्यसमाधिरूपपंचदशममंगलक्षयतिनिर्विकारतयाविषयानसंधानरहिततयांतःकरणरत्यापन॥ मनसाधारणचैवधारणासापरामतागरणब्रह्मेवास्मीतिमहत्यानिरालंबतयास्थितिः॥ध्यान शब्देनविख्यातापरमानंदायिनी॥२३॥निर्विकारतयारस्याब्रह्माकारत यापनः॥त्तिविस्म रणसम्यक्समाधिज्ञानसज्ञिकः॥२४॥मचारुत्रिमानंदतावत्मायःसमभ्यसत्ता कारतयारसायन्सम्यसंस्काररहितध्यातध्येयाकारवृत्तिशून्यत्वमित्यर्थः॥ वृत्तिविस्मरणहैताननस धानसमाधिः॥पंचदशमंगमित्यर्थःननरत्तिविस्मरणस्याज्ञानरूपलात्कथसमाधिसमतःसमायविशिन टिज्ञानसंज्ञकःब्रह्माकारमात्रतयास्फरणादित्यर्थः॥२४॥इदानीयदर्थ सांगमिदंनिदिध्यासनमतंतदा ह॥अरुत्रिमानंदंखरूपभूतानंदाभिव्यंजकनिदिध्यासनमित्यर्थः॥चकारायथाबडिवेदांतविचार मपानिास्पष्टमन्यत्॥२५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58