Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चित्समेब्रह्माणिअंगवैषम्यमित्यत्राध्याहारः॥तन्नोलीयतेसमंब्रह्मरूपतयानतिष्ठतिड्यर्थः नहीं सत्रशेष
शुकरवरजर्वनैवभवेदितिसंबंधः अंगानाविषमसभावलादितिभावः॥१५॥दानीरस्थितिलक्षय तिराष्टिमंतःकरणवृत्तिज्ञानमयीमरखंडब्रह्माकारामित्यर्थः॥फलमाष्यलाभावेपिरतिव्याप्यत्वादितिभाव: सष्टमन्यत्॥६॥ननुतथापिप्रतिनिमित्ताभावादिद्रियाविषयब्रह्मरूपलेनप्रत्यक्षजगतोदर्शनकथस्या नोचेनैवसमानलमजलंशुकरक्षवतू॥१५॥दृष्टिज्ञानमयीकलापशेड्रह्ममयंजगतासादृष्टिः परमादाराननासानविलोकिनी॥१६॥ष्टदर्शनश्याना विरामोपत्रवाभवेतादृष्टिस्तत्रैवकर्त माननासाग्रविलोकिनी॥१७॥चित्तादिसर्वभावेषब्रह्मलेनैवभावनात्॥निरोधःसर्वरत्तीनीषा
णायामःसउच्यते॥१८॥निषधनप्रपचवरेचकारयःसमारण: दिसस्वारस्यात्पशांतरेणादावाशE ब्दःपक्षांतरेदृष्टिीत्यादिश्रोत्रादिसर्वत्रिपुटीनामपलक्षणाब्रौवेसर्वमितीत्येवमात्रैक्रति कार्यतिभा व अथप्राणायामलक्ष्यतिचित्तादीति मनोधीनतालागस्वमनोनिरोधेनैवप्राणनिरोधानता माणनिरोधेनपातंजलाभिमतेनमनोनिरोधसदधीनसाभावादितिफलितार्थः॥१८॥अप्राणायामसामि
मतेनरेचकादिविभागत्रयेणलक्ष्यति।
For Private and Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58