Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अन्नपथकालंलक्षयति॥कलनादितिनिमेषतआरभ्यकलनात्सर्गस्थितिप्रलया पारत्वादिस्यर्थः॥शेषस टी. २११॥आसनलक्षयति॥ सुखेनेति।यस्मिन्सुखेसुखरूपेब्रह्मणिचिंतनकर्तव्याकर्तव्याचिंतानवभवेत्ता
बह्मासनविजानीयादिसन्वयः कीदृशंब्रह्मअजयंकालत्रयावस्थायीत्यर्थः॥सुगममन्यत्॥१२॥प्रसंगादा। सनविशेषलसयतिसिदंचतदासनंचायवासिद्धानामासनमितिकर्मधारयतत्परुषसमासाभ्याब्रह्मवेत्य
कालशब्देननिर्दिष्टोपखंडानंदाहयः॥११॥सुखेनैवभवेद्यस्मिन्नजसंब्रह्मचिंतना आसनंतहि जानीयान्नेतरत्सखनाशनं॥१२॥सिद्धयत्सर्वभूतादिविश्वाधिष्ठानमव्यय।यस्मिन्सिहा:समावि टास्त सिद्धासनविदुः॥१॥यन्मूलसर्वभूतानांयन्मूलंचित्तबंधनामूलबंधासदासज्यायोग्योसो
राजयोगिनी॥१४॥अंगानीसमतादिद्यात्समेब्रह्माणलायते॥ र्थः॥१३॥अथमूलबंधलायतिायन्मूलामिक तिचित्तवंधनंचितबंधकारणमूल ज्ञानंयन्मूलंतदाश्रयभूतंष्टयक्सत्ताशून्यत्वादिस्यर्थः।समूलबंधनत्यन्वयः
राजयोगिनांव्यवहारेचविक्षिप्तचिनतालक्षणयोगश्रेष्ठवतीज्ञानपरिपाकयुक्तानामित्यर्थःशेषस्सष्टदा रामः नीदेहसाम्यलक्षयति अंगानामिति अंगानांब्रह्मणपध्यस्ता स्वभावविषमाणामधिष्ठानसमखरष्ट्यासमताविद्या २१
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58