Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir २०|| अन्न-||संस्काराज्जायमानातदातदाकारतत्तिरित्यर्थःतस्सतिरस्कतिर्दोषस्मत्यापिकाउपेक्षानादरइयर्थः॥अनियरी. मत्स्यर्थः॥नतकेवलंशोचादिरित्यर्थः॥हीत्युपनिषसिद्धानन्वनयोरुपनिषत्पसिध्याकःपुरुषार्थ इनिचेदा हापरानंदइतिाततश्चकिमतआह॥नियमादित्यादिसुगम॥५॥इदानींततीर्यस्यागंलक्षपतित्यागइतिप्रपंच रूपस्यपचौनामरूपलसणारूप्यतेघटोय पोयमित्यादिनामरूपतोनिरूप्यतेन्यवहीयतेप्रकाश्यत इत्यर्थःगयेनतत्यपंचरूपसर्वाधिष्ठानभूनंपदार्थस्फुरणनस्यचिदात्मत्वावलोकनाचिनअजखतर नियमोहि परानंदोनियमालियतेबुधैः॥५॥त्यागःप्रपंचरूपस्यचिदात्मत्वावलोकनातात्यागो हिमहतीपूज्यःसयोमोसमयायतः॥६॥ वप्रकाशमानंब्रह्मनदात्मस्वरूपयस्यतदावस्तस्यावलोक नमनुसंपानंतस्मा तोर्यस्यागउपेक्षासस्वत्यागस्यागशब्दवाच्यः॥ईशावास्यमिदसर्व मित्यादिश्रुतेःाही|| - तिविहदनुभयप्रसिद्धानन्ययंत्यागोनकुत्रापिप्रसिद्धइत्याशंक्याहामहतांपूज्य तितत्रहेतायताहेतोर यंत्यागःसयोनुसंधानकालएवमोक्षमयःपरमानंदस्वरूपावस्थानरूपः॥अतएवात्यतलविदामिष्टलादितिप्रार सिहोयत्यागइत्यर्थः तस्मादयमेवमुक्षणाकर्तव्योनान्यःकेवलंसकमायकरणरूपइतिभावःएवमग्रेपूहा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58