Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. तदेवमेतावताग्रंथसंदर्भेण मुख्याधिकारिणोवेराग्या दिसाधनचतुष्टयपूर्वकं वेदांत वाक्य विचारएव प्रत्यगभि १९ ब्रह्मापरोक्ष ज्ञान द्वारा मुख्य मोक्ष कारणमित्यभिहितं इदानीमसद्विचार्या पिबुद्धिमाद्य विषयासक्तत्यादि प्रतिबंधेना परोक्षज्ञानंयस्य न जायते तस्य मंदा ब्रह्मोपासनमेव मुख्य साधनमित्यभिप्रेत्यस साधनं ध्यान योग प्रतिजानतआ वार्याः॥ त्रियं चेति॥अयो रभेदार्थः॥ क्वचित इतिपाठ स्तस्मिन्प क्षेय तो मंदा री विचारं न लभते तो हेतोरित्यर्थः॥ त्रियं निचयं शेत्यर्थः॥अने नाष्टांगयो
त्रिपंचां गान्यथो वक्ष्ये पूर्वोक्तस्य हि लब्धये ॥ तैश्व सर्वैः सदाकार्ये निदिध्यासनमेव तु ॥ १०॥ नि त्याभ्यासादृते प्राप्तिर्नभवेत्सच्चिदात्मनः ॥ गप्रतिपादकं पातंजल मवेदिकत्वाद्वैशेषिकादिवदना दें। यमितिध्वनितं ॥ तं रज्या का निअंगानि ॥ निदिध्यासनां गिसाधक साधनविशेषान् प्रयाजादिवदित्यर्थः ॥ वक्ष्येइ तिनिदिध्यासन प्रतिज्ञा प्रयोजनमाह । पूर्वोक्तस्येति पूर्वोक्तस्य स्वरूपावस्थानलक्षणमोक्षस्य सि इयइति ॥ ही ति वेदांन प्रसिद्धै। ॥ तु शब्दः पातंजल वैलक्षण्येनलक्षणेन मोक्ष स्वसिद्धये इनि॥सुगममन्यत् रामः |॥१००॥ मंदाधिकारिणान्यन्सर्वकर्मसगुणोपासन विचाररूपं साधनंविहाय श्रद्धया चार्योक्तप्रकारेणनिर्गु १९
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58