Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अनुनिषेधनमितिअनात्मापेक्षात्मानुसंधानतदाानिरेचकादिशब्दवायानीतिभावार्थः॥१॥नन्नयंत्रिविधोपि टी. २२ प्राणायामोनकुत्रापिश्रुसत्स्यपेक्षायामन्त्राधिकारिणमाहाईन।अयमुक्तलक्षणप्राणायामः॥चकारावेदन | ययुक्तइत्यर्थः॥प्रबहानीप्रकर्षणासंभावनादिरहिततेनबदामामात्मबोधयुक्तानानिःसंदेहापरोक्षज्ञानि नामित्यर्थः॥योग्यःइसध्याहारःतत्रतः॥अज्ञानामिनिा॥इदानीप्रत्याहारंलयतिविषयेषिति। ब्रह्मेवास्मीतियारत्तिःपूरकोवायूरीरितः॥१॥ततःसवृत्तिनैनल्यकुंभकःप्राणसंयमः॥ यंचापिप्रबुद्धानामज्ञानीघ्राणपाडणात॥२०॥विषयेधात्मतादृष्ट्वामनसश्चित्तमज्जनं॥प्रसा हास्सविज्ञयाभ्यसनायोममभिः॥२॥यत्रयनमनोयातिब्रह्मणस्तत्रदशनात्म क वाशब्दादिषअन्त्यव्यतिरेकाभ्यामात्मभावंसत्तासरत्ताप्रियतामानंदृष्टानसंपायततिशेषः आत्मभावेन मनसोंतःकरणसचित्तस्यमज्जनंनामरूपक्रियानसंधानराहित्यसःप्रत्याहारःगततःकिमतभाहाअभ्यस नायइति॥१॥धारणालक्षयतिपयनियनयन्त्रयस्मिन्यदार्थमनोयातिगच्छतितत्रतत्रब्रह्मणःसत्तादिमा रामः त्रस्सनोमायुपेक्षयादर्शनादनुसंधानान्मनसोधारणानन्याधारादिषट्चक्रमध्येएकत्रमनसोधारणप्रसिहमत २२ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58