Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
नाबटीवनिदिध्यासेदित्याहनामावपिश्नोको॥१३॥इदाना
मामानाधिकरण्पहा
गब्रह्मवनिदिध्यासेदित्याहानियेतिस्पटाननुकानितान्यंगा नियःसहनिदिध्यासनकर्तव्यमित्यपेक्षायांता सिद्दिश्यत्तियमइसादिवास्यां। उत्तानार्थायुभावपिश्नोको॥१०॥इदानीमतेषांप्रत्येकमुद्देशकमेणसाभिमता निलक्षणान्याहासर्व मिस्सायेकर्विशतिमिः॥सर्वमाकाशादिदेहांतजगहह्मबाधासामानाधिकरण्यद्वारास्था णुयरुषादिवदित्यर्थः।तिविज्ञानान्निश्चयाडेतोरिद्रियाणाश्रोत्रादीनामेकादशकरणानांग्रामःसमूहस्तस्य तस्माद्ब्रह्मानिदिध्यासेन्जिज्ञासुःश्रेयसेचिरं॥१॥यमाहिनियमस्यागोमौनंदेशश्यकालता आसनंमू लबंधनदेहसाम्यंचस्थितिः॥२॥प्राणसंयमनचैवप्रत्याहारश्वधारणा आत्मध्यानसमाधिश्न मोक्तान्यंगानिक्रमात॥३॥सर्वब्रह्मेतिविज्ञानादिद्रियग्रामसंयमः॥यमोयमिनिसंप्रोक्तोऽभ्यसनीयो
महर्मः॥४॥सजातीयेप्रवाहश्वविजातीयतिरस्कृतिः। संयमः॥सम्यकशब्दादिविषयाणाविनाशिलसा तिशयलादिदोषदर्शनात्सम्यकसमित्यर्थः।यमोविषयेभ्योनिवारणाअर्ययमइतिसंप्रोक्तानतकेवलमहिंसादि|| रित्यर्थःततअकिमित्यतआह॥अयंमुहर्महरभ्यसनीयइतिहास्वंयमलक्षयितानियमलक्षयतिसजातीय प्रत्सवागभिन्मबलातदेकाकारोवत्तिप्रवाहः॥चकाराद्विजातीयतिरस्कृतिर्विजातीयंब्रह्मात्मविलक्षणजगत्पूर्व
-
For Private and Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58