Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अयमनिलक्षयतिायस्मादितिजातिक्रियादिप्रवत्तिनिमित्ताभावात्मनोवाचामगोचरमतएवमौनतथापि योगिप्रससंयब्रह्मतत्सर्वदाबुघोविवेकीभवेत्तदहमस्मात्यनसंध्यादितिा॥॥॥नन्विदंप्रगभिन्न ब्रह्मानुसंधानध्यानरूपचतुर्दशमंगप्रतीयतेइत्यस्यास्वारस्यासकारांतरणमानमेवुलक्षयति।साईन अय| भावः॥प्रतिनिमित्नाभावातब्रह्मयथावागविषयंतथाजात्यादिप्रपंचापिसदसदादिविकल्पासहखारागाती यस्माहाचोनिवर्ततेअप्राप्यमनसासहायन्मानं योगिभिर्गम्यतद्भवेत्सर्वदाबुपः॥७॥वाचोयरमा निवर्ततेतहक्तकेनशक्यताप्रपंचोयदिवक्तयःसोपिशब्दविवर्जितः॥पाइतिवातद्भवेन्मानं सतीसहमजितागिरामानंतुबालानांप्रयुक्तंब्रह्मवादिभिः॥९॥आदावतेचमध्येचजनोयस्मि नवियतायेनेदेसततंव्याप्तंसदेशोविजनःस्मतः॥१०॥कलनात्सर्वभूतानांब्रह्मादीनांनिमेषतः। नइति विवाद त्यागोवामा केषामित्याहासनाचेप्रसिमित्याहासहजस्थितिनाम्नसिहमित्यर्थः॥न नवाड नियमनमेवप्रसिद्धमितिनेदताहार्द्धनागिरेतिइदानींदेशलक्षयति अत्रजनस्यत्रैकालिका भावभनभाविकासपतीयाज्ञेयः॥नतुलौकिकशास्त्रीयप्रतीतिभ्याविरोधादितिभावःसष्टमन्यत॥१०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58