Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अन तब्रह्मणोअग्निाशिखाइह्मज्ञानेनतस्मिनज्ञानस्वनष्टेसतिविश्वताजीवजगदीश्वरात्मकजगदावःकनकाप्प १६लीपर्पः॥९॥मिशनीमावस्वजगत्कारणतांसहशतंप्रपंचयतिस्मा९५॥ इदानींयतस्मिन्नोकविश्वने नितमपंचयनपूर्वोक्तंपारआभावसदृष्टीनमुपसंहरनिसाईनारन्तरूपसिष्टार स्तरणतानार्थःगननजी वन्मुक्तपन्यपानपपसात्रब्रह्मसमभुतस्यादिश्रुतिःप्रारब्यकिमर्थवनितिनेदुमते नमज्ञानेति |
अज्ञानंचेतिवेदीतेस्तस्विन्नष्टेक विश्वनाशायथारजंपरित्यज्यसर्पगृह्णातिवैभ्रमाततिरासस मविज्ञायजगत्सेश्यतिमूढधीः॥९पारज्जरूपेपरिनातेसर्पखंडनतिष्ठतिनिधिष्ठानतयाज्ञाने प्रपंचेशून्यतांगते॥९ददिहस्यापिप्रपंचत्वापारमावस्थितिःकृतेः अज्ञानजनबोपार्षप्रारबवक्ति वैश्रुतिः।ालीयतेचास्पकर्माणितस्मिन्दृष्टेपरावरे" ज्ञानिजनवोपार्थप्रारवतीति लानेनसर्व व्यवहारकारणेऽज्ञानेनरेसतिज्ञानिनाकव्यवहारस्यज्ञानिमिरासितेप्रारबादितितहोपार्थमिविशेषस r९॥किनहिं जानिवोधार्थवक्ति श्रुतिरितिवेदयतामापतेतिाभियतेहदयग्रंथिरित्सादिश्रुत्साकर्माणातिब रामः हलंयत्स्फरंगीततनिषेधार्थप्रारख्याभावप्रतिपादनार्थअन्यथासंचितक्रियमाणापेक्षयाकर्मणातिहितमगा||१
For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58