Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
संचितक्रियमाणप्रारब्धभेदात् तन्मध्येभाविदेहारंभकंसंचित तथावर्तमानदेहानिर्वर्सक्रियमाणंपारब्ध तवर्तमानदेहारंभात्तस्यद्यपिसंदितंजन्मांतरीयमेवातथापिभानिदेहस्यापिप्रारब्धमेवभवतिातेने दिसिड्मात्मनःस्वतःकर्तलाभावालालत्रयेपिजन्मनास्ता तिसर्वमवदाता९२॥पूर्वोक्तं दृष्टांत विश्वन्स कारणजन्माभावे यूनिमाहाखप्लेतिस्पष्ट्रिा९॥ नन्देहादिप्रपंचस्वयतो देत्यादिश्रुतेः।सत्यब्रह्मजबोक प्रतिभासत्वमिति चेदुच्यते॥अत्रकारणहिविषनिमित्तोपादानभेदान्॥तंत्रनिमित्तैनामोत्पत्तिमात्रकार ननुजन्मांतराभावासंसोनेवास्तिकहिचित्॥१शासपदेहोययाध्यतस्तथैवायहिदेहकः॥ ध्यस्तस्पकतोजन्मजन्माभावे स्थितिःकतः॥९३॥उपादानप्रपंचस्समद्रांडस्येवकथ्यते ॥ गाउपादानंतुउत्पतिस्पिनिलपकारणंतत्रवेदीतः।मायात प्रतिविद्यादित्यादिभिः पंचस्योपादानमज्ञानप पनेरकारमापिअनायभावान केवलंतीवजगत्कारणनिर्विकारतातनापिकेवलमज्ञानजडलातान) स्माटुभयमिलिलैवजगत्कारणभवतीति। ससानतेमिथुनीकोनीसादिमित्रशंतःगमाउस्यपरकरकादेर्मति नमसिंडवनजलस्थानेब्रह्मापिटीकरणमामयसाम्पादनानंतमतिकात्याने आवरकाम्यात् ।।
For Private and Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58