Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandie
अनुनयन्यभोजनेनान्यस्तष्यतीतिचेदतआह॥आत्मान मिति।भोमहाद्युतेकामादिपराभवेनखहितसाधनोन्मुख १०स्वात्मानंसततंसुप्तिपर्यतंजानन्चेदांतवाौर्विचारमन्कानयातिकमसविचारसाध्यज्ञानानंतरंचाखिला
पारव्यंवरमदेहारभकंकर्म जनसुखदुःखाभासानभवनक्षपयनसमुहेगकर्तनाहसीतिापवस्तुत प्रारब्धमेवनास्तिकतोमोगःकृतस्तरामुगकारणकृतस्तमातन्निषेधोपदेशइतिवेदांतसिद्धांतरहसंवक्त धतिजानतआचाया:अत्रेयप्रक्रियागजगत्प्रतातिषिधालौकिकीशालियान भविकीचेति॥तत्राद्यापारमा प्रारब्धमखिलं जननोहेगकर्तुमर्हसि॥८॥उसन्नध्यात्मविज्ञानेप्रारब्ध नैवमंचतिाइतिया यतेशालतन्निराक्रियतेधना॥९॥तत्वज्ञानोदयायप्रारब्धनैववियतेपदेहादीनामसत्त्वात !
यथाखनोविबोधतः॥९॥कर्मजन्मांतरीयंयत्प्रारब्धमितिकीर्तित॥र्थिकीद्वितीयाच्यावहारिकीत तीया नपातिभासिकीतासानिवृत्तिस्तुक्रमाहेदांतश्रवणादित्रयसाक्षात्कारप्रारब्धामर्भवतिनान्यथेति तत्रेयपनि लांस्यक्तप्रतीत्यभिप्रायेणेतिज्ञातव्याश्लोकार्यस्तुस्पष्टएवरणातदेवाहातखेति॥ज्ञानेनसर्वव्यवहारकार र गाज्ञाननिरत्तेःप्रारब्धाभावइतिश्लोकार्थःपदार्थस्तुस्फरएव॥९॥इदानींप्रारब्धशब्दव्युत्सादयन् उक्तमुप १७
तिकर्मेतितत्रकर्मत्रिविधा
For Private and Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58