Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८४॥८५॥ शशीत्युपलक्षणं सूर्यादीनामपिशेंस ॥ एवं द्वादशश्लोकोक्तमर्थमुपसंहरति ॥ ८६ ॥ एवमुक्तेन | प्रकारेणात्मन्यविद्यातः आत्माज्ञानात् देहाध्यासो मनुव्याहमित्यादिव द्धिजयते भवति ॥ ही ति प्रसिद्धं ॥ नन्वे तस्य निवृत्तिः कुतोभवेदिति वेदात्मज्ञानादेवेत्याहो त्तरार्द्धे न ॥ स एव देहा ध्यास एवात्म परिज्ञानात् ब्रह्मात्मैक्य साक्षात्काराट्रात प्रत्यगभिन्नैब्रह्मणिलीयतेब्र पेणावतिष्ठते ॥ नह्यधिष्ठानं विना अभेषु सत्सुधावत्सु सोमो धावतिभाति वै ॥ तद्व॥ ८४॥ यथैव दिग्विपर्यासो मोहाद्भवतिकस्यचित् न॥५॥ यथा शशीज तिचंचल लेन कस्यचित्॥ तदात्मनि देहत्वा६॥ एवमात्मन्य विद्या तो देहाच्या सोहि जायते । स एवात्मा परि ज्ञानाल्लीयते च परात्मनि ॥ ८७ ॥ सर्वमात्मतया ज्ञातं जगत्स्थावर्जगमे॥अभावात्सर्वभावानादे है तो चात्मता कृतः॥८॥ आत्मानं सततं जानन् कालनयमहाद्युते ॥ रोपितस्य स्वरूपमस्तचकारादध्यास कारणमज्ञानमपिलीयत इति ॥ अन्यथा ध्यासल ||याभावादित्यर्थः नहिकारणे सति कार्यस्थलयः संभवति॥ तस्मादात्मज्ञानादेवसकारणका योध्यास निवृत्तिरित्यलं ||पल्लवितेन एतदेव विवृणोति सर्वमिति ॥ आत्मता देह सम्यर्थः ॥ स्यष्टमन्यत्॥८८॥ ननुज्ञा निनोनिष्प्रपंचा
हानांचा ४
For Private and Personal Use Only
त्मतया मम किं स्यात्

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58