Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ननुब्रह्मणिभासमाने प्रपंचानभासे दित्याशंक्यावस्थाभेदे नोभयमपिभासत इति स दृष्टांत माह ॥ सदैवेति ॥ नत्रज्ञानिनः सदैवात्मा विश्वोऽज्ञानतत्कार्यमल रहितत्वान्निष्प्रपंचास्ति ॥ अज्ञानिनस्तु सदैवाथ दो स्तिवे ही तितन्य सिद्धै।॥ उभयत्रापिदृष्टांतः यथेतितत्र ज्ञानिनः निर्विषयत्वेनाभयंकरी अज्ञानिनस्तु विपरीत तेन सर्परू पिणी तिद्विविधायंभावः ब्रह्मयद्यपि स्वयं प्रकाशवेन सदा भात्येव तथा पितृत्या रूढ लेन पुरुषार्थोपयोगीति
सुदैवात्मा विशुद्ध खिह्यश्रुद्धो भाति वै सदा ॥ यथै वृद्विविधा रज्जुज्ञी निनोज्ञा निनो निशाहूचय यैवमृन्मयः कुंभस्तद्वद्देहो पिचिन्मयः॥ आत्मानात्मविभागोथंमधैवक्रियते बुधैः ॥६९॥ सर्पत्वेनय थारज्जु रजतत्वे नशुक्तिका विनिर्णीताविमूढेनदे स्मिता ॥ ७० ॥ घटत्वेन यथाट वीपर तेनैवर्ततवः॥विनिर्णीता ॥ ७१ ॥ कनकं कुंडल वेनतरंगले नवे जलं ॥ विनिर्णीता ॥२॥ ज्ञानिनंप्रति नाज्ञानिनंसूर्यदीपादिविच सुष्म धावितिदिक् ॥ ई ॥ नन्वात्मा यदि सदैव निप्रपंच त्वेनभाति तर्हि किमर्थदे हात्मभेदोवर्णित इत्याशंक्या विवेकिनो देहव्यतिरेक बोधार्थ ॥ विवेकिनस्तु व्यर्थ एवेति सदृष्टांत माह ॥ यथेनि तत्रा बुधैरित्यकार प्रश्लेषेमधै वक्रियतेऽपि तु नेतिकाकु व्याख्यानं अन्यत्सर्व सुगम ॥६॥ ७ ॥ ७१ ॥ । ७२ ।।
For Private and Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58