Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir गणत्रयविनिर्मितमायाकल्पितमित्यर्थःतर्हिसित्यमतआह॥ अस्यावस्थात्र यतिशेषसट्रायमान न्ववस्थात्रयमिथ्याभवतुजीवस्तुसत्सइत्यतःसहशतमाहायरदिति॥ब्रह्माणिवीक्ष्यमाणेआत्मत्वेनसाक्षा|| रुतेसतिजीवत्चनपश्यतीत्यन्वयारष्ट्रांतस्तुस्पष्टस्वाअज्ञानावस्थायाप्रतीयमानोयोजीवब्रह्मभेदाम नाममात्र तिबदृष्टीतैराहारजतस्यख्यातिदारयानामेतियावतपपरेपरेब्रह्मणिजीवशब्दखथाशेषसष्टा अस्पदृष्टागुणातीतानियो कश्चिदात्मकः।एलायन्मदिपटनातिःशक्तीवारजतस्थितिः॥तह ब्रह्मणिजीवववीश्यमाणेनपश्यतिापायथामदिघोनामकनके कंडलाभिधागशुक्ताहिरजते । ख्याति/वशब्दस्तथापरे॥॥ यथैवयोम्नि नीललंयथानीरंमरुस्थलेापुरुषवंयथास्थाणातहहि चंचिदात्मनिराशायथैवशून्यवेतालागंधर्वाणांपरंयथायथाकाशेहिचंद्रलनहत्सत्येजगलिथतिः - दानकेवलंजीवश्वनाममात्रःकिंतुसर्वविश्वमपिब्रह्मणिनाममात्रमियनेकदृष्टीतेहास्पष्टानाममात्रप्रपंच मिथ्यालवासनादापिइसमेवार्थबह मिर्लोकदष्टीतैःप्रपंचयति॥यथैवशून्यइत्यादित्रिभिःभून्येनिर्जनेदेशवेताली अकस्मादाभासमानोभूतविशेष:गंधर्वपरस्यापिशल्याधिष्टानलंज्ञेयंगंधर्वनगरंनामराजनगराकारोनीलपीतादिमे परचनाविशेषःसष्टमन्यत॥६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58