Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie ११ त्यान अन नित्यःकतत्यतआहादेह पातानंतरंतरफलमनिसंकर्मफलंयतआत्माभुक्ते तोनित्यइत्यर्थः॥चकारान्यायसी. टी. ज्यादाप्येवमेवदेहात्मनार्मेदोवर्णितइतिदर्शितंगानन्वेवसतिवेदांतिनामपसिहातःस्यादित्यताहपलि| गलिंगशरीरंतसरोक्षादिधर्मविशिष्टमयंनियापरोक्षस्वभावःपमानकथंस्पान्नकथंचिदित्यर्थः॥चकारात्कार णशरीरमपिनिगरुताअनयोरपिभेदेनेलसण्यरूपहेतुमाहाअनेकसंयुक्तं देवमनुष्यादिनानास्थूलशरीरं संबंधयहाश्रोत्रादिध्यतसप्तदशकला युतयारलंचच मनःप्रधानलादित्यर्थः।।पनदेश्यममेदीनंममें नित्यत्रतत्फलमक्तदेह पातादनंतरं॥३॥लिंगंचानकसंयक्तंचलंदश्यंविकारिच॥अव्यायकम सदूपतत्कथं स्यात्युमानयाशाएवंदेहध्यादन्यआत्मापरुषईश्वरः॥सर्वात्मासर्वरूपश्वसर्वा तीतोहमव्ययः॥४ारस्यात्मदेहभागेनप्रपंचस्यैवसत्पता मनइत्यादिममतास्पदखेनात्मना उपसर्जनभूतंचपुनर्विकारिउपचयादिमत् अव्यापकंपरिछिन्नमसद्रपमात्मज्ञानकबाध्यंच॥अत्रेदमाकूत। यद्यपिलिंगशरीराध्यासनात्मनःकर्तखभाक्तत्वादिभावसथाप्यात्मनःसतस्तभावज्ञानाध्यासनिवृत्तावक|| तभोक्तवादिभावसिद्धिरिसिवेदातिनानकिंचिदय्यपसिद्धांतोन्यवदितिमंगलं॥३९॥इदानींपूर्वोक्तमर्थमारा पसंहरतिवपूर्वोक्तप्रकारेणदेहहयात्स्थूलसूक्ष्मलक्षणादन्योभिन्नआत्माकोसावित्याहापुरुषःशरीराषि ११ हातातहि जीवनत्याह॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58