Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. भौतिक प्रपंचाधिष्ठानप्रकाशकस्य घटः प्रकाशते परः प्रकाशते इ सादिषेकरूपत्वादेकाका र लाडे तोः कुर्हि टी. १२ चित्कस्याचिव स्थायामपिभेदोन युक्तोनयथार्थ इत्यर्थः । तर्हिजी व भेदः सत्यः स्यादित्यत आह जीव त्वचेति ||जीवत्वं चकारोप्यर्थः ॥ मषामिथ्या ज्ञेयं ॥ तदुपाधेरेवांतःकरणादे मी या म यत्त्वादित्यर्थः॥ अधिष्ठान सत्यत्वे नकल्पित मिथ्यास बोधेदष्टांत माह यथा रज्जौ तदज्ञानात व ता दिसादृश्येन मं दो धकारे सर्प ग्रहणाबु डि ||रव्युत्पन्नस्पभवति॥ तथैवात्मन्यात्माज्ञानात् प्रकाश सादृश्याद विशेषप्रकाशेचिज्जड ग्रंथिरूपचिदाभासा ।
जीवलंचमषाज्ञेयं रज्जौ सर्पग्रहो यथा ॥४३॥ रंज्वज्ञानात्क्षणे नै व्यह दूज्जुर्हि सर्पिणी॥ भाति तद्व चितिः साक्षाद्विश्वाकारेणके व लो॥४४॥ उपादानंप्रपंचस्प ब्रह्मणोन्यन्न विद्यते तस्मात्सर्व प्रपंचो यंत्र वास्सिनचेतरत्॥४५॥ मोभवतीतिवेदन सिद्धांत रहस्यं ॥ ४३॥ इदानीं पूर्वोक्तमे वदृष्टांतं विवृण्वन सर्वस्यापिप्रपंच ब्रह्मरूपतामा ह॥ रज्वेति ॥ केवले तिविशेषणेन पूर्वावस्थाम परित्यज्यावस्था तर प्राप्तिलस दिवत्तोपादानख मेदोक्तं नारं भोपादानत्वं ना पिपरिणामोपादानलमितिबोध्यं ॥ अन्यत्स्प एं॥४४॥ अत्र हेतून्दर्श रामः यन् पूर्वोक्तमुपसंहरति ॥उपादानमिति ॥ यस्मात्प्रपंच स्पाकाशादिदेहांत स्यजग हिस्सा र स्यब्रह्मणो मायाशनला १२
For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58