Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अ.न तत्रमत्यारनंतरंमृत्यजन्ममरणपरंपरामिस्र्थः।सष्टमन्यत्॥४॥तर्हि किंकादित्याहाब्रह्मगतिाही १३ लादपरिछिन्नत्वात्परमात्मनःजायतेइत्युत्पतिःस्थितिप्रलययारुपलक्षणंयतोवत्यादिश्रुतापस्मादेवना |स्माइतोरेनानिभूतानिब्रह्मवभवतिसन्मात्रब्रह्मरूपाणीत्यवधारयेनिश्चिनुयादिति॥४शननुनानानामरू पकर्मभेदेनविचित्राणिभूतानिकथमेकब्रह्मात्मकानिइयाशक्याहाब्रह्मेवेतिात्रयवादनामरूपकनि
इहपश्यतिनानालंमाययावंचितोनरः॥४८॥ब्रह्मणःसर्वभूतानिजायंतेपरमात्मनः तस्मादेता निवौवभवतीत्यवधारयेत्॥४९॥ब्रौवसर्वनामानिरूपाणि विविधानिचकर्माण्पपिसम
ग्राणिविभती तिश्रुतिर्जगोगासुवर्णा नायमानससुवर्णलचशाश्वत ॥ रहदारण्यकतिरिति जगोगायति खाधिकारिणःश्रावयामासेत्यर्थः। इतिकिमतभाहाब्रह्मवसर्वनामान्याकाशादिदेहांतान संज्ञाविशेषान्चपुनर्विविधानिरूपाण्य वकाशादिद्विपदावान् नानाकारविशेषान् अपिशब्दश्यार्थे। रूपग्रहणंगंधादिग्रहणस्याप्युपलक्षणं।समग्राणिकर्माण्यवकाशप्रदानादीनिकर्माणिस्तानशौचातान् रामः क्रियाविशेषानबिभर्तिगरवादिकमिवसादिपतिभासंदधात्यधिष्ठानदर्शनशून्यान्प्रतिदर्शयतीत्यर्थः५० १५
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58