Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न केवलमनयेक येवञ्च त्या निर्णीतं किं त्वन्यया पीत्याह ॥ यतो हेतोः श्रुत्या वेदाख्य परदेवतया पुरुष एवेदं सर्वमितिपुरुषसंज्ञिते सक्ते प्युच्यते पुरुषलक्षणमिति पूर्वश्लोकादध्याहारः॥अतः कथं स्यादिति पूर्वव ॥३५॥अपश्यापिश्रुत्यैवमेव निर्णीतमित्याह ॥ असं गोह्य परुषइति श्रुखा बहदारण्यके वाजसनेयो पनि षदिपुरुषः असंगःप्राक्तः॥देव कस्त्वनतमल संश्लिष्टः कथंप मान्नस्यादिति ॥ ३६॥ तत्रैवान्यप्रकारेणापिदेहात्म् अप्युच्यते यतः श्रुत्वा कथं स्था० ॥ ३५॥ असं गः पुरुषः प्रो को रहदारण्यकेपिच ॥ अनंतमलसंश्लिष्टक थं. ॥ ३६ ॥ तत्रैव च समाख्यानः खयं ज्योतिर्हि पूरुषः ॥ जडः पर प्रकाश्या सौकथं स्याद्देहकः पुमान्॥ ३श प्रोक्कोपिकर्म की डेनह्यात्मादेहाद्विलक्षणः ॥ नोर्वैलक्षण्यनिरूपित मियाह ॥ तत्रैव रहदारण्यक एव त्यर्थः । अत्रायं पुरुषः खयं ज्योतिर्भवतीति श्रुत्या स्वयं ज्योतिः पुरुषः समाख्यातः॥ हीतिविद्वत्प्रसिद्धिं द्योतय ति॥असो घटादिवदृश्योऽतएवप र प्रकाश्यस्ततएव जडो देह कः ॥ कथं प्रमान् स्यादिति व्याख्यातं ॥ ३शाअ या स्तामिदं ज्ञानकोडे कर्मकांडे पिदे हात्मनोर्भेदएव वर्णिन इत्याह प्रोक्तइति॥ हियस्मादुक्तार्थः कर्मकांडेनापिया वज्जीवमग्निहोत्र जुहुयादित्या दिरूपेण चित्त शोधक कर्मप्रतिपादकेन वेदभागेनेत्यर्थः॥आत्मादेहाद्विलक्षणः
For Private and Personal Use Only
प्रोक्तः कथमित्याह॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58