Book Title: Aparokshanubhuti Satik
Author(s): 
Publisher: Jain Bhaskar Mudranalay

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवंविधोस्तीति चेत् कुतो न दृश्यतइत्यत आह॥ भवादृशैः श्रुत्याचार्य श्रद्धाशून्यैः सुदुर्दर्श सर्वथा दर्शना योग्यत स्वद्रष्टरूपत्वादेवेसर्थः॥ यद्वा पूर्व श्लोकोक्त द्वितीयापेक्षयासमाधानार्थाय श्लोकः॥खात्मानमिति ॥ ३० ॥त दे वाहाहमित्यादिसप्तभि: परदेहादन्य आत्माहं शब्दे नशब्द इत्युपलक्षणं प्रत्ययस्यापिविख्यातः प्रसिद्धः किंलक्षण एक एव स्थित एवेति प्रत्येक मवधारणं ॥ तुशब्दः पूर्वोक्तवैलक्षण्य्योत करत देवा ह॥ स्थूल देहकः देह एवदेह कः स्वाथैकः प्रत्ययः कथंपुमान् पुरुषः आत्मास्यान्न के थंचिदित्यर्थः देह स्थानात्मत्वे हेतुमाह ॥ अनेकती परस्परे । देहातीतं सदाकारं सुदुर्दर्शभवादृशैः ॥ ३॥ अहंशब्देन विख्यात् एक एवस्थितः पूरः । स्थू लखने की प्रातः कथं स्यादे हकः प्रमान् ||३१|| अहं द्रष्टतया सिद्धो दे हो दृश्यतया स्थितः ॥ भिन्नता प्राशः एवंतमः प्रकाशवतिविलक्षणले विदेहस्यात्मकं ब्रुवन्नत्तिमूढत्वादु पेस्यः इतिभावः ॥३१ नदेवा निवैलक्षण्यंदर्शयति॥अ हे शब्द प्रत्य पलिवन आत्माद्रष्टत याशब्दादिविषयप्रकाशतया सि डः शब्दं शृणो मी त्या दिव्यवहारेण प्रसिद्धः देहसुदश्पतया शब्दादिवत्प्रकाश्यत या स्थितः ॥ तत्र हेतुः मया यंदे हर्ति घटादिवत्खी पसर्वाधितया निर्देशाद्यवहारात् ॥ एवम् भयो वैलक्षण्ये सतिकथंदे हकः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58