Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अ.न. नन्दात्माप्रत्यक्षदेहोनभवतितर्हि शून्यसमात्मनः स्यादित्याशंक्याहामोमूर्खशून्यवादिनसदेहे पुरुषाय ही.
रिमनुष्यशरीरेउषतिअहमाकारणवसतीतिपुरुषड्यारव्यानामयस्यताअनएक्शोभनं मंगलं शरीरविल क्षणत्वातत्तिमंगलंात्यासंमतंब्रोत्यादिवाक्यनितिंचकारादुत्तमःपरुषस्वन्यात्स्यादिस्मतिनिर्णीत घटादिवरखेनदेहातीतमात्मानंसततभावंसंतंसर्वव्यवहाराधिष्ठानशून्यखपुष्पादिव यंताभाव रूपंकिकरोषिकर्थमन्यसेमामन्यार्थतिभावःगकचित्तदेहमितिहितीयांतःपाठस्तस्मिनपसेदैहात्मवाये स्वदेहेशोभनसतपुरुषाख्यंचसंमताकिमूर्खशून्यमात्मानंदेहातीतंकरोषिभो॥२९॥स्वात्मानं श्रुणुमूर्खसंश्रुत्यायुक्त्याचपूरुष ववदति।उक्तलक्षणमनुष्यदेहत्यकासमानमन्यत॥२॥ननशून्य वादिनएवाभावापत्तेःशून्यमास्तुपरंवात्मनोदेहातीतलेपमाणाभावादेहरावात्मास्यादियाशंकयाहामोमूरखें दिहात्मवादिनचार्वाकवखात्मानंखकीयमात्मानं पुरुषदेहातीतंदेहातिरिक्तं श्रुत्यातस्मादास्तस्मादनर| समयात्अन्योतरआत्मेत्यादिकयाचापनयुक्त्याएकस्मिनकर्तकर्मविरोधइत्यादिरूपयाश्रुण अवधार, रामः यदेहातीतलेकिमाकारआत्मेत्सेतआहासदाकारमस्तीत्सेतन्मात्रव्यवहारकारणभूताकारोयस्यत॥ ॥ ९
For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58