Book Title: Aparokshanubhuti Satik
Author(s):
Publisher: Jain Bhaskar Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandie
ननुआत्मज्ञानसिध्यान:पुरुषार्थत्याशंक्यमोक्षारख्यचतुर्थपुरुषार्थरूपंफलंयोतयन पुरुषार्थ विशिन शिशुभंपरमानंदरूपत्वेनमंगलमोक्षसुखामियर्थः नापार्थयतात्मनःशुभमितिवान्वयः॥१०॥नना नसिध्यर्थविचारस्वकर्तव्यतिनियम कुतःक्रि यतस्याशक्यसरशतमाहाविचारेणविनान्यसाधनैःक मोपासनालक्षणेनिनोत्पद्यते अष्टांतः॥यथाकचित्तस्मिंश्चिदेशेमर्यादिप्रकाशेनविनापदार्थभानपटादि कर्तव्योज्ञानसिध्यर्थमात्मनःशुभमिलता॥१०॥नोत्सयतेविनाजानं विचारेणान्यसाधनैः। यथा पदार्थभानहिप्रकाशनविनाकचित्॥११॥कोहंकथमिदंजातकोवकीस्यवियते॥उपादानकिम स्तीहाविचाररसायमीरशः॥१२॥ वतप्रकाशोनभवनिराहीनिसर्वजनप्रसिदंगलथानादिसर्थ:अनोनिया मःक्रियतदनिभावः॥११॥सविचारकीदृशासनआह अहंको सुखात्यादिव्यवहीयमाणःकः किरारूप:नाइ जगतस्यावरजंगमात्मकंकथकस्माज्जातंकिमविधानमित्यर्थःतयाखप्रत्यक्षादिप्रमाणसिहस्पकतीत्पा दकःकोवियतेवितिविकसंद्योतयतिाकिंजीवाष्टकतं किंवेश्वरमा किंवाभन्यदेव किंचिदिनिविकल्पः॥कि चिहजगनिउपादानमुसादककिमालाअयमात्माजगत्कारणविषपईशरवंखरूपोक्चिारासरवज्ञानसाधनमि
सर्थः॥१२॥
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58