Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 131
________________ स्याद् ॥१२॥ व्यवस्थापकभावस्यापि च संवन्धत्वेन द्विष्ठत्वादेकस्मिन्नसंभवात् । किञ्च, अर्थसारूप्यमाकारता । तच्च निश्चयरूपम्, अनिश्चयरूपं वा । निश्चयरूपं चेत्, तदेव व्यवस्थापकमस्तु, किमुभयकल्पनया । अनिश्चितं चेत , स्वयमव्यवस्थितं कथं नीलादिसंवेदनव्यवस्थापने समर्थम् । अपि च, केयमर्थाकारता ?; किमर्थग्रहणपरिणामः, आहोस्विदर्थाकारधारित्वम् । नायः,सिद्धसाधनात् । द्वि- 11 तीयस्तु ज्ञानस्य प्रमेयाकारानुकरणाजडत्वोपपत्त्यादिदोषाऽऽघ्रातः। तन्न प्रमाणादेकान्तेन फलस्याऽभेदः सा- 181 धीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोने व्यवस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणमधि| गतिः फलमिति सर्वथातादात्म्ये सिद्धयति; अतिप्रसङ्गात् । ननु प्रमाणस्याऽसारूप्यव्यावृत्तिः सारूप्यम् , अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि | प्रमाणफलव्यवस्थेति चेत् । नैवम् , स्वभावभेदमन्तरेणाऽन्यव्यावृत्तिभेदस्यानुपपत्तेः। कथं च प्रमाणस्य फलस्य चाऽप्रमाणाऽफलव्यावृत्त्याः प्रमाणफलव्यवस्थावत प्रमाणान्तरफलान्तरव्यावृत्त्याऽप्यप्रमाणत्वस्याऽफलत्वस्य च व्यवस्था न स्यात् , विजातीयादिव सजातीयादपि व्यावृत्तत्वाद् वस्तुनः । तस्मात् प्रमाणात् फलं कथश्चिद्भिन्नमेवैष्टव्यं, साध्यसाधनभावेन प्रतीयमानत्वात् । ये हि साध्यसाधनभावेन प्रतीयेते ते परस्परं भिद्येते, यथा कुठारच्छिदिक्रिये इति । एवं योगा- 13॥१२॥ भिप्रेतः प्रमाणात् फलस्यैकान्तभेदोऽपि निराकर्तव्यः, तस्यैकममातृतादात्म्येन प्रमाणात् कथश्चिदभेदव्यव Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224