Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
..
.
०००००....
स्याद् धाद्यालम्बनम् - इदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहाऽपरनामा तर्कः ।। ७ ॥ यथा यावान् ॥१९८॥
18| कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति, तस्मिन्नसति असौ न भवत्येवेति वा ॥ ८ ॥ अनुमानं द्विधा8 खार्थ परार्थं च ॥ ९॥ तत्राऽन्यथाऽनुपपत्त्येकलक्षणहेतुग्रहणसंवन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२३॥ ऑप्तवचनाद् आविर्भूतमर्थसंवेदनमागमः ॥१।। उपचाराद् | आप्तवचनं च ॥ २॥ इति । स्मृत्यादीनां च विशेषस्वरूपं स्याद्वादरत्नाकरात् साक्षेपपरिहारं ज्ञेयमिति।
प्रमाणान्तराणां पुनरर्थापत्त्यु-पमान-संभव-प्रातिभै-तिह्यादीनामत्रैव अन्तर्भावः । सन्निकर्षादीनां तु जड12 वाद् एव न प्रामाण्यमिति । तदेवंविधेन नय-प्रमाणोपन्यासेन दुर्नयमार्गस्त्वया खिलीकृतः । इति काव्यार्थः।।
इदानीं सप्तद्वीपसमुद्रमात्रो लोक इति वावदूकानां तन्मात्रलोके परिमितानामेव सत्त्वानां संभवात् | परिमितात्मवादिनां दोपदर्शनमुखेन भगवत्प्रणीतं जीवाऽऽनन्त्यवादं निर्दोषतयाभिष्टुवन्नाह
मुक्तोऽपि वाऽभ्येतु भवम् , भवो वा भवस्थशून्योऽस्तु मितात्मवाद। षड्जीवकायं त्वमनन्तसंख्यमाख्यस्तथा नाथ ! यथा न दोषः ॥२९॥ मितात्मवादे संख्यातानामात्मनामभ्युपगमे, दूषणद्वयमुपतिष्ठते, तत्क्रमेण दर्शयति- मुक्तोऽपि वाऽभ्ये- १ तत्रैव चतुर्थपरिच्छेदे।
॥१९८।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224