Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद्
90.०००००
॥२१०॥
३ समर्थाः, न पुनस्तदुद्धर्तुम् , अतः कारणात् । कुतः कारणात् ? कुमतध्वान्तार्णवान्तःपतितभुवनाऽभ्यु
द्धारणाऽसाधारणसामर्थ्यलक्षणात, हे त्रातस्त्रिभुवनपरित्राणप्रवीण!, त्वयि काकाऽवधारणस्य गम्यमानत्वात् त्वय्येव विषये न देवान्तरे, कृतधियः- 'करोतिरत्र परिकर्मणि वर्तते, यथा हस्तौ कुरु, पादौ कुरु इति, कृता परिकर्मिता तत्त्वोपदेशपेशलतत्तच्छास्त्राभ्यासप्रकर्षेण संस्कृता धीवुद्धिर्येषां ते कृतधियश्चिद्रूपाः || पुरुषाः, कृतसपर्याः- प्रादिकं विनाऽप्यादिकर्मणो गम्यमानत्वात् कृता कर्तुमारब्धा सपर्या सेवाविधि
यस्ते कृतसपयों आराध्यान्तरपरित्यागेन त्वय्येव सेवाहेवाकितां परिशीलयन्ति । इति शिखरिणीच्छन्दोऽलंकृतकाव्यार्थः॥
समाप्ता चेयमन्ययोगव्यवच्छेदद्वात्रिंशिकास्तवनटीका ।।
टीकाकारस्य प्रशस्तिः। येषामुज्ज्वलहेतुहेतिरुचिरः प्रामाणिकाध्वस्पृशां हेमाचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा ।
संभवभयास्पृष्टात्मनां संभवत्यायासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा ॥१॥ चातुर्वैद्यमहोदधेर्भगवतः श्रीहेमसूरेगिरां गम्भीरार्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम ।
॥२१॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224