Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद्
-
॥२०॥
स्त्वमेवाऽतस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥ इदं प्रत्यक्षोपलभ्यमानं जगद् विश्वम्- उपचाराद् जगद्वर्ती जनः । हतपरैः-हता अधमा ये परे तीर्थान्तरीया हतपरे, तैर्मायाकारैरिव ऐन्द्रजालिकैरिव-शाम्बरीयप्रयोगनिपुणैरिव इति यावत् , अन्धतमसे निविडान्धकारे, ' हा इति खेदे ' विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः। अन्धं करोतीत्यन्धयति, अन्धयतीत्यन्धम् , तच्च तत्तमश्चेत्यन्धतमसम् “समवान्धात् तमसः" ।।७।३।८०॥ इत्यत्प्रत्ययः, तस्मिन् अन्ध-. तमसे । कथंभूतेऽन्धतमसे इति ?, द्रव्यान्धकारव्यवच्छेदार्थमाह- 'तत्त्वाऽतत्त्वव्यतिकरकराले' । तत्वं चाऽतत्त्वं च तत्त्वातत्त्वे तयोर्व्यतिकरो व्यतिकीर्णता व्यामिश्रता स्वभावविनिमयस्तत्त्वाऽतत्त्वव्यतिकरस्तेन | कराले भयङ्करे । यत्राऽन्धतमसे तत्वेऽतत्त्वाभिनिवेशः, अनचे च तत्त्वाभिनिवेश इत्येवंरूपो व्यतिकरः संजायत इत्यर्थः । अनेन च विशेषणेन परमार्थतो मिथ्यात्वमोहनीयमेव अन्धतमसम् , तस्यैव ईदृक्षलक्षणत्वात् । तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः___“अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यावं तद्विपर्ययात्" ॥ १ ॥
ततोऽयमर्थः- यथा किल ऐन्द्रजालिकास्तथाविधसुशिक्षितपरव्यामोहनकलाप्रपश्चाः तथाविधमौषधीम-Sheoan १ स्वोपज्ञयोगशास्त्रे द्वितीयप्रकाशे ।
००००००००००००००००००००००००००००००००००००००००००
Jain Ede
Intemational
For Private & Personal Use Only
ww
library.org
x
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224